उत् + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्ख्यते
उद्रङ्ख्येते
उद्रङ्ख्यन्ते
मध्यम
उद्रङ्ख्यसे
उद्रङ्ख्येथे
उद्रङ्ख्यध्वे
उत्तम
उद्रङ्ख्ये
उद्रङ्ख्यावहे
उद्रङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ररङ्खे
उद्ररङ्खाते
उद्ररङ्खिरे
मध्यम
उद्ररङ्खिषे
उद्ररङ्खाथे
उद्ररङ्खिध्वे
उत्तम
उद्ररङ्खे
उद्ररङ्खिवहे
उद्ररङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खिता
उद्रङ्खितारौ
उद्रङ्खितारः
मध्यम
उद्रङ्खितासे
उद्रङ्खितासाथे
उद्रङ्खिताध्वे
उत्तम
उद्रङ्खिताहे
उद्रङ्खितास्वहे
उद्रङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खिष्यते
उद्रङ्खिष्येते
उद्रङ्खिष्यन्ते
मध्यम
उद्रङ्खिष्यसे
उद्रङ्खिष्येथे
उद्रङ्खिष्यध्वे
उत्तम
उद्रङ्खिष्ये
उद्रङ्खिष्यावहे
उद्रङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्ख्यताम्
उद्रङ्ख्येताम्
उद्रङ्ख्यन्ताम्
मध्यम
उद्रङ्ख्यस्व
उद्रङ्ख्येथाम्
उद्रङ्ख्यध्वम्
उत्तम
उद्रङ्ख्यै
उद्रङ्ख्यावहै
उद्रङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदरङ्ख्यत
उदरङ्ख्येताम्
उदरङ्ख्यन्त
मध्यम
उदरङ्ख्यथाः
उदरङ्ख्येथाम्
उदरङ्ख्यध्वम्
उत्तम
उदरङ्ख्ये
उदरङ्ख्यावहि
उदरङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्ख्येत
उद्रङ्ख्येयाताम्
उद्रङ्ख्येरन्
मध्यम
उद्रङ्ख्येथाः
उद्रङ्ख्येयाथाम्
उद्रङ्ख्येध्वम्
उत्तम
उद्रङ्ख्येय
उद्रङ्ख्येवहि
उद्रङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खिषीष्ट
उद्रङ्खिषीयास्ताम्
उद्रङ्खिषीरन्
मध्यम
उद्रङ्खिषीष्ठाः
उद्रङ्खिषीयास्थाम्
उद्रङ्खिषीध्वम्
उत्तम
उद्रङ्खिषीय
उद्रङ्खिषीवहि
उद्रङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदरङ्खि
उदरङ्खिषाताम्
उदरङ्खिषत
मध्यम
उदरङ्खिष्ठाः
उदरङ्खिषाथाम्
उदरङ्खिढ्वम्
उत्तम
उदरङ्खिषि
उदरङ्खिष्वहि
उदरङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदरङ्खिष्यत
उदरङ्खिष्येताम्
उदरङ्खिष्यन्त
मध्यम
उदरङ्खिष्यथाः
उदरङ्खिष्येथाम्
उदरङ्खिष्यध्वम्
उत्तम
उदरङ्खिष्ये
उदरङ्खिष्यावहि
उदरङ्खिष्यामहि