उत् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ध्रेक्यते
उद्ध्रेक्येते
उद्ध्रेक्यन्ते
मध्यम
उद्ध्रेक्यसे
उद्ध्रेक्येथे
उद्ध्रेक्यध्वे
उत्तम
उद्ध्रेक्ये
उद्ध्रेक्यावहे
उद्ध्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्दिध्रेके
उद्दिध्रेकाते
उद्दिध्रेकिरे
मध्यम
उद्दिध्रेकिषे
उद्दिध्रेकाथे
उद्दिध्रेकिध्वे
उत्तम
उद्दिध्रेके
उद्दिध्रेकिवहे
उद्दिध्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ध्रेकिता
उद्ध्रेकितारौ
उद्ध्रेकितारः
मध्यम
उद्ध्रेकितासे
उद्ध्रेकितासाथे
उद्ध्रेकिताध्वे
उत्तम
उद्ध्रेकिताहे
उद्ध्रेकितास्वहे
उद्ध्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ध्रेकिष्यते
उद्ध्रेकिष्येते
उद्ध्रेकिष्यन्ते
मध्यम
उद्ध्रेकिष्यसे
उद्ध्रेकिष्येथे
उद्ध्रेकिष्यध्वे
उत्तम
उद्ध्रेकिष्ये
उद्ध्रेकिष्यावहे
उद्ध्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ध्रेक्यताम्
उद्ध्रेक्येताम्
उद्ध्रेक्यन्ताम्
मध्यम
उद्ध्रेक्यस्व
उद्ध्रेक्येथाम्
उद्ध्रेक्यध्वम्
उत्तम
उद्ध्रेक्यै
उद्ध्रेक्यावहै
उद्ध्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदध्रेक्यत
उदध्रेक्येताम्
उदध्रेक्यन्त
मध्यम
उदध्रेक्यथाः
उदध्रेक्येथाम्
उदध्रेक्यध्वम्
उत्तम
उदध्रेक्ये
उदध्रेक्यावहि
उदध्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ध्रेक्येत
उद्ध्रेक्येयाताम्
उद्ध्रेक्येरन्
मध्यम
उद्ध्रेक्येथाः
उद्ध्रेक्येयाथाम्
उद्ध्रेक्येध्वम्
उत्तम
उद्ध्रेक्येय
उद्ध्रेक्येवहि
उद्ध्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ध्रेकिषीष्ट
उद्ध्रेकिषीयास्ताम्
उद्ध्रेकिषीरन्
मध्यम
उद्ध्रेकिषीष्ठाः
उद्ध्रेकिषीयास्थाम्
उद्ध्रेकिषीध्वम्
उत्तम
उद्ध्रेकिषीय
उद्ध्रेकिषीवहि
उद्ध्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदध्रेकि
उदध्रेकिषाताम्
उदध्रेकिषत
मध्यम
उदध्रेकिष्ठाः
उदध्रेकिषाथाम्
उदध्रेकिढ्वम्
उत्तम
उदध्रेकिषि
उदध्रेकिष्वहि
उदध्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदध्रेकिष्यत
उदध्रेकिष्येताम्
उदध्रेकिष्यन्त
मध्यम
उदध्रेकिष्यथाः
उदध्रेकिष्येथाम्
उदध्रेकिष्यध्वम्
उत्तम
उदध्रेकिष्ये
उदध्रेकिष्यावहि
उदध्रेकिष्यामहि