उत् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चक्यते
उच्चक्येते
उच्चक्यन्ते
मध्यम
उच्चक्यसे
उच्चक्येथे
उच्चक्यध्वे
उत्तम
उच्चक्ये
उच्चक्यावहे
उच्चक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चेके
उच्चेकाते
उच्चेकिरे
मध्यम
उच्चेकिषे
उच्चेकाथे
उच्चेकिध्वे
उत्तम
उच्चेके
उच्चेकिवहे
उच्चेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकिता
उच्चकितारौ
उच्चकितारः
मध्यम
उच्चकितासे
उच्चकितासाथे
उच्चकिताध्वे
उत्तम
उच्चकिताहे
उच्चकितास्वहे
उच्चकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकिष्यते
उच्चकिष्येते
उच्चकिष्यन्ते
मध्यम
उच्चकिष्यसे
उच्चकिष्येथे
उच्चकिष्यध्वे
उत्तम
उच्चकिष्ये
उच्चकिष्यावहे
उच्चकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चक्यताम्
उच्चक्येताम्
उच्चक्यन्ताम्
मध्यम
उच्चक्यस्व
उच्चक्येथाम्
उच्चक्यध्वम्
उत्तम
उच्चक्यै
उच्चक्यावहै
उच्चक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदचक्यत
उदचक्येताम्
उदचक्यन्त
मध्यम
उदचक्यथाः
उदचक्येथाम्
उदचक्यध्वम्
उत्तम
उदचक्ये
उदचक्यावहि
उदचक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चक्येत
उच्चक्येयाताम्
उच्चक्येरन्
मध्यम
उच्चक्येथाः
उच्चक्येयाथाम्
उच्चक्येध्वम्
उत्तम
उच्चक्येय
उच्चक्येवहि
उच्चक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकिषीष्ट
उच्चकिषीयास्ताम्
उच्चकिषीरन्
मध्यम
उच्चकिषीष्ठाः
उच्चकिषीयास्थाम्
उच्चकिषीध्वम्
उत्तम
उच्चकिषीय
उच्चकिषीवहि
उच्चकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदचाकि
उदचकिषाताम्
उदचकिषत
मध्यम
उदचकिष्ठाः
उदचकिषाथाम्
उदचकिढ्वम्
उत्तम
उदचकिषि
उदचकिष्वहि
उदचकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदचकिष्यत
उदचकिष्येताम्
उदचकिष्यन्त
मध्यम
उदचकिष्यथाः
उदचकिष्येथाम्
उदचकिष्यध्वम्
उत्तम
उदचकिष्ये
उदचकिष्यावहि
उदचकिष्यामहि