उत् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थ्यते
उद्ग्रन्थ्येते
उद्ग्रन्थ्यन्ते
मध्यम
उद्ग्रन्थ्यसे
उद्ग्रन्थ्येथे
उद्ग्रन्थ्यध्वे
उत्तम
उद्ग्रन्थ्ये
उद्ग्रन्थ्यावहे
उद्ग्रन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्जग्रन्थे
उज्जग्रन्थाते
उज्जग्रन्थिरे
मध्यम
उज्जग्रन्थिषे
उज्जग्रन्थाथे
उज्जग्रन्थिध्वे
उत्तम
उज्जग्रन्थे
उज्जग्रन्थिवहे
उज्जग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थिता
उद्ग्रन्थितारौ
उद्ग्रन्थितारः
मध्यम
उद्ग्रन्थितासे
उद्ग्रन्थितासाथे
उद्ग्रन्थिताध्वे
उत्तम
उद्ग्रन्थिताहे
उद्ग्रन्थितास्वहे
उद्ग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थिष्यते
उद्ग्रन्थिष्येते
उद्ग्रन्थिष्यन्ते
मध्यम
उद्ग्रन्थिष्यसे
उद्ग्रन्थिष्येथे
उद्ग्रन्थिष्यध्वे
उत्तम
उद्ग्रन्थिष्ये
उद्ग्रन्थिष्यावहे
उद्ग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थ्यताम्
उद्ग्रन्थ्येताम्
उद्ग्रन्थ्यन्ताम्
मध्यम
उद्ग्रन्थ्यस्व
उद्ग्रन्थ्येथाम्
उद्ग्रन्थ्यध्वम्
उत्तम
उद्ग्रन्थ्यै
उद्ग्रन्थ्यावहै
उद्ग्रन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदग्रन्थ्यत
उदग्रन्थ्येताम्
उदग्रन्थ्यन्त
मध्यम
उदग्रन्थ्यथाः
उदग्रन्थ्येथाम्
उदग्रन्थ्यध्वम्
उत्तम
उदग्रन्थ्ये
उदग्रन्थ्यावहि
उदग्रन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थ्येत
उद्ग्रन्थ्येयाताम्
उद्ग्रन्थ्येरन्
मध्यम
उद्ग्रन्थ्येथाः
उद्ग्रन्थ्येयाथाम्
उद्ग्रन्थ्येध्वम्
उत्तम
उद्ग्रन्थ्येय
उद्ग्रन्थ्येवहि
उद्ग्रन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थिषीष्ट
उद्ग्रन्थिषीयास्ताम्
उद्ग्रन्थिषीरन्
मध्यम
उद्ग्रन्थिषीष्ठाः
उद्ग्रन्थिषीयास्थाम्
उद्ग्रन्थिषीध्वम्
उत्तम
उद्ग्रन्थिषीय
उद्ग्रन्थिषीवहि
उद्ग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदग्रन्थि
उदग्रन्थिषाताम्
उदग्रन्थिषत
मध्यम
उदग्रन्थिष्ठाः
उदग्रन्थिषाथाम्
उदग्रन्थिढ्वम्
उत्तम
उदग्रन्थिषि
उदग्रन्थिष्वहि
उदग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदग्रन्थिष्यत
उदग्रन्थिष्येताम्
उदग्रन्थिष्यन्त
मध्यम
उदग्रन्थिष्यथाः
उदग्रन्थिष्येथाम्
उदग्रन्थिष्यध्वम्
उत्तम
उदग्रन्थिष्ये
उदग्रन्थिष्यावहि
उदग्रन्थिष्यामहि