उत् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्ड्यते
उद्गण्ड्येते
उद्गण्ड्यन्ते
मध्यम
उद्गण्ड्यसे
उद्गण्ड्येथे
उद्गण्ड्यध्वे
उत्तम
उद्गण्ड्ये
उद्गण्ड्यावहे
उद्गण्ड्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्जगण्डे
उज्जगण्डाते
उज्जगण्डिरे
मध्यम
उज्जगण्डिषे
उज्जगण्डाथे
उज्जगण्डिध्वे
उत्तम
उज्जगण्डे
उज्जगण्डिवहे
उज्जगण्डिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डिता
उद्गण्डितारौ
उद्गण्डितारः
मध्यम
उद्गण्डितासे
उद्गण्डितासाथे
उद्गण्डिताध्वे
उत्तम
उद्गण्डिताहे
उद्गण्डितास्वहे
उद्गण्डितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डिष्यते
उद्गण्डिष्येते
उद्गण्डिष्यन्ते
मध्यम
उद्गण्डिष्यसे
उद्गण्डिष्येथे
उद्गण्डिष्यध्वे
उत्तम
उद्गण्डिष्ये
उद्गण्डिष्यावहे
उद्गण्डिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्ड्यताम्
उद्गण्ड्येताम्
उद्गण्ड्यन्ताम्
मध्यम
उद्गण्ड्यस्व
उद्गण्ड्येथाम्
उद्गण्ड्यध्वम्
उत्तम
उद्गण्ड्यै
उद्गण्ड्यावहै
उद्गण्ड्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदगण्ड्यत
उदगण्ड्येताम्
उदगण्ड्यन्त
मध्यम
उदगण्ड्यथाः
उदगण्ड्येथाम्
उदगण्ड्यध्वम्
उत्तम
उदगण्ड्ये
उदगण्ड्यावहि
उदगण्ड्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्ड्येत
उद्गण्ड्येयाताम्
उद्गण्ड्येरन्
मध्यम
उद्गण्ड्येथाः
उद्गण्ड्येयाथाम्
उद्गण्ड्येध्वम्
उत्तम
उद्गण्ड्येय
उद्गण्ड्येवहि
उद्गण्ड्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डिषीष्ट
उद्गण्डिषीयास्ताम्
उद्गण्डिषीरन्
मध्यम
उद्गण्डिषीष्ठाः
उद्गण्डिषीयास्थाम्
उद्गण्डिषीध्वम्
उत्तम
उद्गण्डिषीय
उद्गण्डिषीवहि
उद्गण्डिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदगण्डि
उदगण्डिषाताम्
उदगण्डिषत
मध्यम
उदगण्डिष्ठाः
उदगण्डिषाथाम्
उदगण्डिढ्वम्
उत्तम
उदगण्डिषि
उदगण्डिष्वहि
उदगण्डिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदगण्डिष्यत
उदगण्डिष्येताम्
उदगण्डिष्यन्त
मध्यम
उदगण्डिष्यथाः
उदगण्डिष्येथाम्
उदगण्डिष्यध्वम्
उत्तम
उदगण्डिष्ये
उदगण्डिष्यावहि
उदगण्डिष्यामहि