उत् + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्द्यते
उत्क्लन्द्येते
उत्क्लन्द्यन्ते
मध्यम
उत्क्लन्द्यसे
उत्क्लन्द्येथे
उत्क्लन्द्यध्वे
उत्तम
उत्क्लन्द्ये
उत्क्लन्द्यावहे
उत्क्लन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चक्लन्दे
उच्चक्लन्दाते
उच्चक्लन्दिरे
मध्यम
उच्चक्लन्दिषे
उच्चक्लन्दाथे
उच्चक्लन्दिध्वे
उत्तम
उच्चक्लन्दे
उच्चक्लन्दिवहे
उच्चक्लन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्दिता
उत्क्लन्दितारौ
उत्क्लन्दितारः
मध्यम
उत्क्लन्दितासे
उत्क्लन्दितासाथे
उत्क्लन्दिताध्वे
उत्तम
उत्क्लन्दिताहे
उत्क्लन्दितास्वहे
उत्क्लन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्दिष्यते
उत्क्लन्दिष्येते
उत्क्लन्दिष्यन्ते
मध्यम
उत्क्लन्दिष्यसे
उत्क्लन्दिष्येथे
उत्क्लन्दिष्यध्वे
उत्तम
उत्क्लन्दिष्ये
उत्क्लन्दिष्यावहे
उत्क्लन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्द्यताम्
उत्क्लन्द्येताम्
उत्क्लन्द्यन्ताम्
मध्यम
उत्क्लन्द्यस्व
उत्क्लन्द्येथाम्
उत्क्लन्द्यध्वम्
उत्तम
उत्क्लन्द्यै
उत्क्लन्द्यावहै
उत्क्लन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्लन्द्यत
उदक्लन्द्येताम्
उदक्लन्द्यन्त
मध्यम
उदक्लन्द्यथाः
उदक्लन्द्येथाम्
उदक्लन्द्यध्वम्
उत्तम
उदक्लन्द्ये
उदक्लन्द्यावहि
उदक्लन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्द्येत
उत्क्लन्द्येयाताम्
उत्क्लन्द्येरन्
मध्यम
उत्क्लन्द्येथाः
उत्क्लन्द्येयाथाम्
उत्क्लन्द्येध्वम्
उत्तम
उत्क्लन्द्येय
उत्क्लन्द्येवहि
उत्क्लन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्दिषीष्ट
उत्क्लन्दिषीयास्ताम्
उत्क्लन्दिषीरन्
मध्यम
उत्क्लन्दिषीष्ठाः
उत्क्लन्दिषीयास्थाम्
उत्क्लन्दिषीध्वम्
उत्तम
उत्क्लन्दिषीय
उत्क्लन्दिषीवहि
उत्क्लन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्लन्दि
उदक्लन्दिषाताम्
उदक्लन्दिषत
मध्यम
उदक्लन्दिष्ठाः
उदक्लन्दिषाथाम्
उदक्लन्दिढ्वम्
उत्तम
उदक्लन्दिषि
उदक्लन्दिष्वहि
उदक्लन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्लन्दिष्यत
उदक्लन्दिष्येताम्
उदक्लन्दिष्यन्त
मध्यम
उदक्लन्दिष्यथाः
उदक्लन्दिष्येथाम्
उदक्लन्दिष्यध्वम्
उत्तम
उदक्लन्दिष्ये
उदक्लन्दिष्यावहि
उदक्लन्दिष्यामहि