उत् + कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृष्यते
उत्कृष्येते
उत्कृष्यन्ते
मध्यम
उत्कृष्यसे
उत्कृष्येथे
उत्कृष्यध्वे
उत्तम
उत्कृष्ये
उत्कृष्यावहे
उत्कृष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकृषे
उच्चकृषाते
उच्चकृषिरे
मध्यम
उच्चकृषिषे
उच्चकृषाथे
उच्चकृषिध्वे
उत्तम
उच्चकृषे
उच्चकृषिवहे
उच्चकृषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारः / उत्कर्ष्टारः
मध्यम
उत्क्रष्टासे / उत्कर्ष्टासे
उत्क्रष्टासाथे / उत्कर्ष्टासाथे
उत्क्रष्टाध्वे / उत्कर्ष्टाध्वे
उत्तम
उत्क्रष्टाहे / उत्कर्ष्टाहे
उत्क्रष्टास्वहे / उत्कर्ष्टास्वहे
उत्क्रष्टास्महे / उत्कर्ष्टास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
मध्यम
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उत्तम
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृष्यताम्
उत्कृष्येताम्
उत्कृष्यन्ताम्
मध्यम
उत्कृष्यस्व
उत्कृष्येथाम्
उत्कृष्यध्वम्
उत्तम
उत्कृष्यै
उत्कृष्यावहै
उत्कृष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकृष्यत
उदकृष्येताम्
उदकृष्यन्त
मध्यम
उदकृष्यथाः
उदकृष्येथाम्
उदकृष्यध्वम्
उत्तम
उदकृष्ये
उदकृष्यावहि
उदकृष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृष्येत
उत्कृष्येयाताम्
उत्कृष्येरन्
मध्यम
उत्कृष्येथाः
उत्कृष्येयाथाम्
उत्कृष्येध्वम्
उत्तम
उत्कृष्येय
उत्कृष्येवहि
उत्कृष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृक्षीष्ट
उत्कृक्षीयास्ताम्
उत्कृक्षीरन्
मध्यम
उत्कृक्षीष्ठाः
उत्कृक्षीयास्थाम्
उत्कृक्षीध्वम्
उत्तम
उत्कृक्षीय
उत्कृक्षीवहि
उत्कृक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकर्षि
उदकृक्षाताम्
उदकृक्षत / उदकृक्षन्त
मध्यम
उदकृष्ठाः / उदकृक्षथाः
उदकृक्षाथाम्
उदकृड्ढ्वम् / उदकृक्षध्वम्
उत्तम
उदकृक्षि
उदकृक्ष्वहि / उदकृक्षावहि
उदकृक्ष्महि / उदकृक्षामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
मध्यम
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उत्तम
उदक्रक्ष्ये / उदकर्क्ष्ये
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि