उत् + कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृषति
उत्कृषतः
उत्कृषन्ति
मध्यम
उत्कृषसि
उत्कृषथः
उत्कृषथ
उत्तम
उत्कृषामि
उत्कृषावः
उत्कृषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृषते
उत्कृषेते
उत्कृषन्ते
मध्यम
उत्कृषसे
उत्कृषेथे
उत्कृषध्वे
उत्तम
उत्कृषे
उत्कृषावहे
उत्कृषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्चकर्ष
उच्चकृषतुः
उच्चकृषुः
मध्यम
उच्चकर्षिथ
उच्चकृषथुः
उच्चकृष
उत्तम
उच्चकर्ष
उच्चकृषिव
उच्चकृषिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्चकृषे
उच्चकृषाते
उच्चकृषिरे
मध्यम
उच्चकृषिषे
उच्चकृषाथे
उच्चकृषिध्वे
उत्तम
उच्चकृषे
उच्चकृषिवहे
उच्चकृषिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारः / उत्कर्ष्टारः
मध्यम
उत्क्रष्टासि / उत्कर्ष्टासि
उत्क्रष्टास्थः / उत्कर्ष्टास्थः
उत्क्रष्टास्थ / उत्कर्ष्टास्थ
उत्तम
उत्क्रष्टास्मि / उत्कर्ष्टास्मि
उत्क्रष्टास्वः / उत्कर्ष्टास्वः
उत्क्रष्टास्मः / उत्कर्ष्टास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारः / उत्कर्ष्टारः
मध्यम
उत्क्रष्टासे / उत्कर्ष्टासे
उत्क्रष्टासाथे / उत्कर्ष्टासाथे
उत्क्रष्टाध्वे / उत्कर्ष्टाध्वे
उत्तम
उत्क्रष्टाहे / उत्कर्ष्टाहे
उत्क्रष्टास्वहे / उत्कर्ष्टास्वहे
उत्क्रष्टास्महे / उत्कर्ष्टास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्क्रक्ष्यति / उत्कर्क्ष्यति
उत्क्रक्ष्यतः / उत्कर्क्ष्यतः
उत्क्रक्ष्यन्ति / उत्कर्क्ष्यन्ति
मध्यम
उत्क्रक्ष्यसि / उत्कर्क्ष्यसि
उत्क्रक्ष्यथः / उत्कर्क्ष्यथः
उत्क्रक्ष्यथ / उत्कर्क्ष्यथ
उत्तम
उत्क्रक्ष्यामि / उत्कर्क्ष्यामि
उत्क्रक्ष्यावः / उत्कर्क्ष्यावः
उत्क्रक्ष्यामः / उत्कर्क्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
मध्यम
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उत्तम
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृषतात् / उत्कृषताद् / उत्कृषतु
उत्कृषताम्
उत्कृषन्तु
मध्यम
उत्कृषतात् / उत्कृषताद् / उत्कृष
उत्कृषतम्
उत्कृषत
उत्तम
उत्कृषाणि
उत्कृषाव
उत्कृषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृषताम्
उत्कृषेताम्
उत्कृषन्ताम्
मध्यम
उत्कृषस्व
उत्कृषेथाम्
उत्कृषध्वम्
उत्तम
उत्कृषै
उत्कृषावहै
उत्कृषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदकृषत् / उदकृषद्
उदकृषताम्
उदकृषन्
मध्यम
उदकृषः
उदकृषतम्
उदकृषत
उत्तम
उदकृषम्
उदकृषाव
उदकृषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकृषत
उदकृषेताम्
उदकृषन्त
मध्यम
उदकृषथाः
उदकृषेथाम्
उदकृषध्वम्
उत्तम
उदकृषे
उदकृषावहि
उदकृषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृषेत् / उत्कृषेद्
उत्कृषेताम्
उत्कृषेयुः
मध्यम
उत्कृषेः
उत्कृषेतम्
उत्कृषेत
उत्तम
उत्कृषेयम्
उत्कृषेव
उत्कृषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृषेत
उत्कृषेयाताम्
उत्कृषेरन्
मध्यम
उत्कृषेथाः
उत्कृषेयाथाम्
उत्कृषेध्वम्
उत्तम
उत्कृषेय
उत्कृषेवहि
उत्कृषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृष्यात् / उत्कृष्याद्
उत्कृष्यास्ताम्
उत्कृष्यासुः
मध्यम
उत्कृष्याः
उत्कृष्यास्तम्
उत्कृष्यास्त
उत्तम
उत्कृष्यासम्
उत्कृष्यास्व
उत्कृष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्कृक्षीष्ट
उत्कृक्षीयास्ताम्
उत्कृक्षीरन्
मध्यम
उत्कृक्षीष्ठाः
उत्कृक्षीयास्थाम्
उत्कृक्षीध्वम्
उत्तम
उत्कृक्षीय
उत्कृक्षीवहि
उत्कृक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदक्राक्षीत् / उदक्राक्षीद् / उदकार्क्षीत् / उदकार्क्षीद् / उदकृक्षत् / उदकृक्षद्
उदक्राष्टाम् / उदकार्ष्टाम् / उदकृक्षताम्
उदक्राक्षुः / उदकार्क्षुः / उदकृक्षन्
मध्यम
उदक्राक्षीः / उदकार्क्षीः / उदकृक्षः
उदक्राष्टम् / उदकार्ष्टम् / उदकृक्षतम्
उदक्राष्ट / उदकार्ष्ट / उदकृक्षत
उत्तम
उदक्राक्षम् / उदकार्क्षम् / उदकृक्षम्
उदक्राक्ष्व / उदकार्क्ष्व / उदकृक्षाव
उदक्राक्ष्म / उदकार्क्ष्म / उदकृक्षाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकृष्ट / उदकृक्षत
उदकृक्षाताम्
उदकृक्षत / उदकृक्षन्त
मध्यम
उदकृष्ठाः / उदकृक्षथाः
उदकृक्षाथाम्
उदकृड्ढ्वम् / उदकृक्षध्वम्
उत्तम
उदकृक्षि
उदकृक्ष्वहि / उदकृक्षावहि
उदकृक्ष्महि / उदकृक्षामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदक्रक्ष्यत् / उदक्रक्ष्यद् / उदकर्क्ष्यत् / उदकर्क्ष्यद्
उदक्रक्ष्यताम् / उदकर्क्ष्यताम्
उदक्रक्ष्यन् / उदकर्क्ष्यन्
मध्यम
उदक्रक्ष्यः / उदकर्क्ष्यः
उदक्रक्ष्यतम् / उदकर्क्ष्यतम्
उदक्रक्ष्यत / उदकर्क्ष्यत
उत्तम
उदक्रक्ष्यम् / उदकर्क्ष्यम्
उदक्रक्ष्याव / उदकर्क्ष्याव
उदक्रक्ष्याम / उदकर्क्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
मध्यम
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उत्तम
उदक्रक्ष्ये / उदकर्क्ष्ये
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि