उत् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कक्यते
उत्कक्येते
उत्कक्यन्ते
मध्यम
उत्कक्यसे
उत्कक्येथे
उत्कक्यध्वे
उत्तम
उत्कक्ये
उत्कक्यावहे
उत्कक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकके
उच्चककाते
उच्चककिरे
मध्यम
उच्चककिषे
उच्चककाथे
उच्चककिध्वे
उत्तम
उच्चकके
उच्चककिवहे
उच्चककिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्ककिता
उत्ककितारौ
उत्ककितारः
मध्यम
उत्ककितासे
उत्ककितासाथे
उत्ककिताध्वे
उत्तम
उत्ककिताहे
उत्ककितास्वहे
उत्ककितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्ककिष्यते
उत्ककिष्येते
उत्ककिष्यन्ते
मध्यम
उत्ककिष्यसे
उत्ककिष्येथे
उत्ककिष्यध्वे
उत्तम
उत्ककिष्ये
उत्ककिष्यावहे
उत्ककिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कक्यताम्
उत्कक्येताम्
उत्कक्यन्ताम्
मध्यम
उत्कक्यस्व
उत्कक्येथाम्
उत्कक्यध्वम्
उत्तम
उत्कक्यै
उत्कक्यावहै
उत्कक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकक्यत
उदकक्येताम्
उदकक्यन्त
मध्यम
उदकक्यथाः
उदकक्येथाम्
उदकक्यध्वम्
उत्तम
उदकक्ये
उदकक्यावहि
उदकक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कक्येत
उत्कक्येयाताम्
उत्कक्येरन्
मध्यम
उत्कक्येथाः
उत्कक्येयाथाम्
उत्कक्येध्वम्
उत्तम
उत्कक्येय
उत्कक्येवहि
उत्कक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्ककिषीष्ट
उत्ककिषीयास्ताम्
उत्ककिषीरन्
मध्यम
उत्ककिषीष्ठाः
उत्ककिषीयास्थाम्
उत्ककिषीध्वम्
उत्तम
उत्ककिषीय
उत्ककिषीवहि
उत्ककिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकाकि
उदककिषाताम्
उदककिषत
मध्यम
उदककिष्ठाः
उदककिषाथाम्
उदककिढ्वम्
उत्तम
उदककिषि
उदककिष्वहि
उदककिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदककिष्यत
उदककिष्येताम्
उदककिष्यन्त
मध्यम
उदककिष्यथाः
उदककिष्येथाम्
उदककिष्यध्वम्
उत्तम
उदककिष्ये
उदककिष्यावहि
उदककिष्यामहि