उत् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीख्यते
उदीख्येते
उदीख्यन्ते
मध्यम
उदीख्यसे
उदीख्येथे
उदीख्यध्वे
उत्तम
उदीख्ये
उदीख्यावहे
उदीख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखाञ्चक्राते / उदीखांचक्राते / उदीखाम्बभूवाते / उदीखांबभूवाते / उदीखामासाते
उदीखाञ्चक्रिरे / उदीखांचक्रिरे / उदीखाम्बभूविरे / उदीखांबभूविरे / उदीखामासिरे
मध्यम
उदीखाञ्चकृषे / उदीखांचकृषे / उदीखाम्बभूविषे / उदीखांबभूविषे / उदीखामासिषे
उदीखाञ्चक्राथे / उदीखांचक्राथे / उदीखाम्बभूवाथे / उदीखांबभूवाथे / उदीखामासाथे
उदीखाञ्चकृढ्वे / उदीखांचकृढ्वे / उदीखाम्बभूविध्वे / उदीखांबभूविध्वे / उदीखाम्बभूविढ्वे / उदीखांबभूविढ्वे / उदीखामासिध्वे
उत्तम
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखाञ्चकृवहे / उदीखांचकृवहे / उदीखाम्बभूविवहे / उदीखांबभूविवहे / उदीखामासिवहे
उदीखाञ्चकृमहे / उदीखांचकृमहे / उदीखाम्बभूविमहे / उदीखांबभूविमहे / उदीखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखिता
उदीखितारौ
उदीखितारः
मध्यम
उदीखितासे
उदीखितासाथे
उदीखिताध्वे
उत्तम
उदीखिताहे
उदीखितास्वहे
उदीखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखिष्यते
उदीखिष्येते
उदीखिष्यन्ते
मध्यम
उदीखिष्यसे
उदीखिष्येथे
उदीखिष्यध्वे
उत्तम
उदीखिष्ये
उदीखिष्यावहे
उदीखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीख्यताम्
उदीख्येताम्
उदीख्यन्ताम्
मध्यम
उदीख्यस्व
उदीख्येथाम्
उदीख्यध्वम्
उत्तम
उदीख्यै
उदीख्यावहै
उदीख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैख्यत
उदैख्येताम्
उदैख्यन्त
मध्यम
उदैख्यथाः
उदैख्येथाम्
उदैख्यध्वम्
उत्तम
उदैख्ये
उदैख्यावहि
उदैख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदीख्येत
उदीख्येयाताम्
उदीख्येरन्
मध्यम
उदीख्येथाः
उदीख्येयाथाम्
उदीख्येध्वम्
उत्तम
उदीख्येय
उदीख्येवहि
उदीख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखिषीष्ट
उदीखिषीयास्ताम्
उदीखिषीरन्
मध्यम
उदीखिषीष्ठाः
उदीखिषीयास्थाम्
उदीखिषीध्वम्
उत्तम
उदीखिषीय
उदीखिषीवहि
उदीखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैखि
उदैखिषाताम्
उदैखिषत
मध्यम
उदैखिष्ठाः
उदैखिषाथाम्
उदैखिढ्वम्
उत्तम
उदैखिषि
उदैखिष्वहि
उदैखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैखिष्यत
उदैखिष्येताम्
उदैखिष्यन्त
मध्यम
उदैखिष्यथाः
उदैखिष्येथाम्
उदैखिष्यध्वम्
उत्तम
उदैखिष्ये
उदैखिष्यावहि
उदैखिष्यामहि