उत् + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उदिङ्ग्यते
उदिङ्ग्येते
उदिङ्ग्यन्ते
मध्यम
उदिङ्ग्यसे
उदिङ्ग्येथे
उदिङ्ग्यध्वे
उत्तम
उदिङ्ग्ये
उदिङ्ग्यावहे
उदिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीङ्गे
उदीङ्गाते
उदीङ्गिरे
मध्यम
उदीङ्गिषे
उदीङ्गाथे
उदीङ्गिध्वे
उत्तम
उदीङ्गे
उदीङ्गिवहे
उदीङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उदिङ्गिता
उदिङ्गितारौ
उदिङ्गितारः
मध्यम
उदिङ्गितासे
उदिङ्गितासाथे
उदिङ्गिताध्वे
उत्तम
उदिङ्गिताहे
उदिङ्गितास्वहे
उदिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उदिङ्गिष्यते
उदिङ्गिष्येते
उदिङ्गिष्यन्ते
मध्यम
उदिङ्गिष्यसे
उदिङ्गिष्येथे
उदिङ्गिष्यध्वे
उत्तम
उदिङ्गिष्ये
उदिङ्गिष्यावहे
उदिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उदिङ्ग्यताम्
उदिङ्ग्येताम्
उदिङ्ग्यन्ताम्
मध्यम
उदिङ्ग्यस्व
उदिङ्ग्येथाम्
उदिङ्ग्यध्वम्
उत्तम
उदिङ्ग्यै
उदिङ्ग्यावहै
उदिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैङ्ग्यत
उदैङ्ग्येताम्
उदैङ्ग्यन्त
मध्यम
उदैङ्ग्यथाः
उदैङ्ग्येथाम्
उदैङ्ग्यध्वम्
उत्तम
उदैङ्ग्ये
उदैङ्ग्यावहि
उदैङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदिङ्ग्येत
उदिङ्ग्येयाताम्
उदिङ्ग्येरन्
मध्यम
उदिङ्ग्येथाः
उदिङ्ग्येयाथाम्
उदिङ्ग्येध्वम्
उत्तम
उदिङ्ग्येय
उदिङ्ग्येवहि
उदिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदिङ्गिषीष्ट
उदिङ्गिषीयास्ताम्
उदिङ्गिषीरन्
मध्यम
उदिङ्गिषीष्ठाः
उदिङ्गिषीयास्थाम्
उदिङ्गिषीध्वम्
उत्तम
उदिङ्गिषीय
उदिङ्गिषीवहि
उदिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैङ्गि
उदैङ्गिषाताम्
उदैङ्गिषत
मध्यम
उदैङ्गिष्ठाः
उदैङ्गिषाथाम्
उदैङ्गिढ्वम्
उत्तम
उदैङ्गिषि
उदैङ्गिष्वहि
उदैङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैङ्गिष्यत
उदैङ्गिष्येताम्
उदैङ्गिष्यन्त
मध्यम
उदैङ्गिष्यथाः
उदैङ्गिष्येथाम्
उदैङ्गिष्यध्वम्
उत्तम
उदैङ्गिष्ये
उदैङ्गिष्यावहि
उदैङ्गिष्यामहि