उत्क्रोशीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्क्रोशीया
उत्क्रोशीये
उत्क्रोशीयाः
सम्बोधन
उत्क्रोशीये
उत्क्रोशीये
उत्क्रोशीयाः
द्वितीया
उत्क्रोशीयाम्
उत्क्रोशीये
उत्क्रोशीयाः
तृतीया
उत्क्रोशीयया
उत्क्रोशीयाभ्याम्
उत्क्रोशीयाभिः
चतुर्थी
उत्क्रोशीयायै
उत्क्रोशीयाभ्याम्
उत्क्रोशीयाभ्यः
पञ्चमी
उत्क्रोशीयायाः
उत्क्रोशीयाभ्याम्
उत्क्रोशीयाभ्यः
षष्ठी
उत्क्रोशीयायाः
उत्क्रोशीययोः
उत्क्रोशीयानाम्
सप्तमी
उत्क्रोशीयायाम्
उत्क्रोशीययोः
उत्क्रोशीयासु
 
एक
द्वि
बहु
प्रथमा
उत्क्रोशीया
उत्क्रोशीये
उत्क्रोशीयाः
सम्बोधन
उत्क्रोशीये
उत्क्रोशीये
उत्क्रोशीयाः
द्वितीया
उत्क्रोशीयाम्
उत्क्रोशीये
उत्क्रोशीयाः
तृतीया
उत्क्रोशीयया
उत्क्रोशीयाभ्याम्
उत्क्रोशीयाभिः
चतुर्थी
उत्क्रोशीयायै
उत्क्रोशीयाभ्याम्
उत्क्रोशीयाभ्यः
पञ्चमी
उत्क्रोशीयायाः
उत्क्रोशीयाभ्याम्
उत्क्रोशीयाभ्यः
षष्ठी
उत्क्रोशीयायाः
उत्क्रोशीययोः
उत्क्रोशीयानाम्
सप्तमी
उत्क्रोशीयायाम्
उत्क्रोशीययोः
उत्क्रोशीयासु


अन्याः