उञ्छक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उञ्छकः
उञ्छकौ
उञ्छकाः
सम्बोधन
उञ्छक
उञ्छकौ
उञ्छकाः
द्वितीया
उञ्छकम्
उञ्छकौ
उञ्छकान्
तृतीया
उञ्छकेन
उञ्छकाभ्याम्
उञ्छकैः
चतुर्थी
उञ्छकाय
उञ्छकाभ्याम्
उञ्छकेभ्यः
पञ्चमी
उञ्छकात् / उञ्छकाद्
उञ्छकाभ्याम्
उञ्छकेभ्यः
षष्ठी
उञ्छकस्य
उञ्छकयोः
उञ्छकानाम्
सप्तमी
उञ्छके
उञ्छकयोः
उञ्छकेषु
 
एक
द्वि
बहु
प्रथमा
उञ्छकः
उञ्छकौ
उञ्छकाः
सम्बोधन
उञ्छक
उञ्छकौ
उञ्छकाः
द्वितीया
उञ्छकम्
उञ्छकौ
उञ्छकान्
तृतीया
उञ्छकेन
उञ्छकाभ्याम्
उञ्छकैः
चतुर्थी
उञ्छकाय
उञ्छकाभ्याम्
उञ्छकेभ्यः
पञ्चमी
उञ्छकात् / उञ्छकाद्
उञ्छकाभ्याम्
उञ्छकेभ्यः
षष्ठी
उञ्छकस्य
उञ्छकयोः
उञ्छकानाम्
सप्तमी
उञ्छके
उञ्छकयोः
उञ्छकेषु


अन्याः