उङ्खितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उङ्खितवत् / उङ्खितवद्
उङ्खितवती
उङ्खितवन्ति
सम्बोधन
उङ्खितवत् / उङ्खितवद्
उङ्खितवती
उङ्खितवन्ति
द्वितीया
उङ्खितवत् / उङ्खितवद्
उङ्खितवती
उङ्खितवन्ति
तृतीया
उङ्खितवता
उङ्खितवद्भ्याम्
उङ्खितवद्भिः
चतुर्थी
उङ्खितवते
उङ्खितवद्भ्याम्
उङ्खितवद्भ्यः
पञ्चमी
उङ्खितवतः
उङ्खितवद्भ्याम्
उङ्खितवद्भ्यः
षष्ठी
उङ्खितवतः
उङ्खितवतोः
उङ्खितवताम्
सप्तमी
उङ्खितवति
उङ्खितवतोः
उङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
उङ्खितवत् / उङ्खितवद्
उङ्खितवती
उङ्खितवन्ति
सम्बोधन
उङ्खितवत् / उङ्खितवद्
उङ्खितवती
उङ्खितवन्ति
द्वितीया
उङ्खितवत् / उङ्खितवद्
उङ्खितवती
उङ्खितवन्ति
तृतीया
उङ्खितवता
उङ्खितवद्भ्याम्
उङ्खितवद्भिः
चतुर्थी
उङ्खितवते
उङ्खितवद्भ्याम्
उङ्खितवद्भ्यः
पञ्चमी
उङ्खितवतः
उङ्खितवद्भ्याम्
उङ्खितवद्भ्यः
षष्ठी
उङ्खितवतः
उङ्खितवतोः
उङ्खितवताम्
सप्तमी
उङ्खितवति
उङ्खितवतोः
उङ्खितवत्सु


अन्याः