उक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उक्षितः
उक्षितौ
उक्षिताः
सम्बोधन
उक्षित
उक्षितौ
उक्षिताः
द्वितीया
उक्षितम्
उक्षितौ
उक्षितान्
तृतीया
उक्षितेन
उक्षिताभ्याम्
उक्षितैः
चतुर्थी
उक्षिताय
उक्षिताभ्याम्
उक्षितेभ्यः
पञ्चमी
उक्षितात् / उक्षिताद्
उक्षिताभ्याम्
उक्षितेभ्यः
षष्ठी
उक्षितस्य
उक्षितयोः
उक्षितानाम्
सप्तमी
उक्षिते
उक्षितयोः
उक्षितेषु
 
एक
द्वि
बहु
प्रथमा
उक्षितः
उक्षितौ
उक्षिताः
सम्बोधन
उक्षित
उक्षितौ
उक्षिताः
द्वितीया
उक्षितम्
उक्षितौ
उक्षितान्
तृतीया
उक्षितेन
उक्षिताभ्याम्
उक्षितैः
चतुर्थी
उक्षिताय
उक्षिताभ्याम्
उक्षितेभ्यः
पञ्चमी
उक्षितात् / उक्षिताद्
उक्षिताभ्याम्
उक्षितेभ्यः
षष्ठी
उक्षितस्य
उक्षितयोः
उक्षितानाम्
सप्तमी
उक्षिते
उक्षितयोः
उक्षितेषु


अन्याः