ईर्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्षितः
ईर्षितौ
ईर्षिताः
सम्बोधन
ईर्षित
ईर्षितौ
ईर्षिताः
द्वितीया
ईर्षितम्
ईर्षितौ
ईर्षितान्
तृतीया
ईर्षितेन
ईर्षिताभ्याम्
ईर्षितैः
चतुर्थी
ईर्षिताय
ईर्षिताभ्याम्
ईर्षितेभ्यः
पञ्चमी
ईर्षितात् / ईर्षिताद्
ईर्षिताभ्याम्
ईर्षितेभ्यः
षष्ठी
ईर्षितस्य
ईर्षितयोः
ईर्षितानाम्
सप्तमी
ईर्षिते
ईर्षितयोः
ईर्षितेषु
 
एक
द्वि
बहु
प्रथमा
ईर्षितः
ईर्षितौ
ईर्षिताः
सम्बोधन
ईर्षित
ईर्षितौ
ईर्षिताः
द्वितीया
ईर्षितम्
ईर्षितौ
ईर्षितान्
तृतीया
ईर्षितेन
ईर्षिताभ्याम्
ईर्षितैः
चतुर्थी
ईर्षिताय
ईर्षिताभ्याम्
ईर्षितेभ्यः
पञ्चमी
ईर्षितात् / ईर्षिताद्
ईर्षिताभ्याम्
ईर्षितेभ्यः
षष्ठी
ईर्षितस्य
ईर्षितयोः
ईर्षितानाम्
सप्तमी
ईर्षिते
ईर्षितयोः
ईर्षितेषु


अन्याः