ईर्क्ष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्क्ष्यः
ईर्क्ष्यौ
ईर्क्ष्याः
सम्बोधन
ईर्क्ष्य
ईर्क्ष्यौ
ईर्क्ष्याः
द्वितीया
ईर्क्ष्यम्
ईर्क्ष्यौ
ईर्क्ष्यान्
तृतीया
ईर्क्ष्येण
ईर्क्ष्याभ्याम्
ईर्क्ष्यैः
चतुर्थी
ईर्क्ष्याय
ईर्क्ष्याभ्याम्
ईर्क्ष्येभ्यः
पञ्चमी
ईर्क्ष्यात् / ईर्क्ष्याद्
ईर्क्ष्याभ्याम्
ईर्क्ष्येभ्यः
षष्ठी
ईर्क्ष्यस्य
ईर्क्ष्ययोः
ईर्क्ष्याणाम्
सप्तमी
ईर्क्ष्ये
ईर्क्ष्ययोः
ईर्क्ष्येषु
 
एक
द्वि
बहु
प्रथमा
ईर्क्ष्यः
ईर्क्ष्यौ
ईर्क्ष्याः
सम्बोधन
ईर्क्ष्य
ईर्क्ष्यौ
ईर्क्ष्याः
द्वितीया
ईर्क्ष्यम्
ईर्क्ष्यौ
ईर्क्ष्यान्
तृतीया
ईर्क्ष्येण
ईर्क्ष्याभ्याम्
ईर्क्ष्यैः
चतुर्थी
ईर्क्ष्याय
ईर्क्ष्याभ्याम्
ईर्क्ष्येभ्यः
पञ्चमी
ईर्क्ष्यात् / ईर्क्ष्याद्
ईर्क्ष्याभ्याम्
ईर्क्ष्येभ्यः
षष्ठी
ईर्क्ष्यस्य
ईर्क्ष्ययोः
ईर्क्ष्याणाम्
सप्तमी
ईर्क्ष्ये
ईर्क्ष्ययोः
ईर्क्ष्येषु


अन्याः