ईर्क्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्क्षणीयः
ईर्क्षणीयौ
ईर्क्षणीयाः
सम्बोधन
ईर्क्षणीय
ईर्क्षणीयौ
ईर्क्षणीयाः
द्वितीया
ईर्क्षणीयम्
ईर्क्षणीयौ
ईर्क्षणीयान्
तृतीया
ईर्क्षणीयेन
ईर्क्षणीयाभ्याम्
ईर्क्षणीयैः
चतुर्थी
ईर्क्षणीयाय
ईर्क्षणीयाभ्याम्
ईर्क्षणीयेभ्यः
पञ्चमी
ईर्क्षणीयात् / ईर्क्षणीयाद्
ईर्क्षणीयाभ्याम्
ईर्क्षणीयेभ्यः
षष्ठी
ईर्क्षणीयस्य
ईर्क्षणीययोः
ईर्क्षणीयानाम्
सप्तमी
ईर्क्षणीये
ईर्क्षणीययोः
ईर्क्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
ईर्क्षणीयः
ईर्क्षणीयौ
ईर्क्षणीयाः
सम्बोधन
ईर्क्षणीय
ईर्क्षणीयौ
ईर्क्षणीयाः
द्वितीया
ईर्क्षणीयम्
ईर्क्षणीयौ
ईर्क्षणीयान्
तृतीया
ईर्क्षणीयेन
ईर्क्षणीयाभ्याम्
ईर्क्षणीयैः
चतुर्थी
ईर्क्षणीयाय
ईर्क्षणीयाभ्याम्
ईर्क्षणीयेभ्यः
पञ्चमी
ईर्क्षणीयात् / ईर्क्षणीयाद्
ईर्क्षणीयाभ्याम्
ईर्क्षणीयेभ्यः
षष्ठी
ईर्क्षणीयस्य
ईर्क्षणीययोः
ईर्क्षणीयानाम्
सप्तमी
ईर्क्षणीये
ईर्क्षणीययोः
ईर्क्षणीयेषु


अन्याः