ईरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईरितवत् / ईरितवद्
ईरितवती
ईरितवन्ति
सम्बोधन
ईरितवत् / ईरितवद्
ईरितवती
ईरितवन्ति
द्वितीया
ईरितवत् / ईरितवद्
ईरितवती
ईरितवन्ति
तृतीया
ईरितवता
ईरितवद्भ्याम्
ईरितवद्भिः
चतुर्थी
ईरितवते
ईरितवद्भ्याम्
ईरितवद्भ्यः
पञ्चमी
ईरितवतः
ईरितवद्भ्याम्
ईरितवद्भ्यः
षष्ठी
ईरितवतः
ईरितवतोः
ईरितवताम्
सप्तमी
ईरितवति
ईरितवतोः
ईरितवत्सु
 
एक
द्वि
बहु
प्रथमा
ईरितवत् / ईरितवद्
ईरितवती
ईरितवन्ति
सम्बोधन
ईरितवत् / ईरितवद्
ईरितवती
ईरितवन्ति
द्वितीया
ईरितवत् / ईरितवद्
ईरितवती
ईरितवन्ति
तृतीया
ईरितवता
ईरितवद्भ्याम्
ईरितवद्भिः
चतुर्थी
ईरितवते
ईरितवद्भ्याम्
ईरितवद्भ्यः
पञ्चमी
ईरितवतः
ईरितवद्भ्याम्
ईरितवद्भ्यः
षष्ठी
ईरितवतः
ईरितवतोः
ईरितवताम्
सप्तमी
ईरितवति
ईरितवतोः
ईरितवत्सु


अन्याः