ईड् धातुरूपाणि - ईडँ स्तुतौ - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईड्यते
ईड्येते
ईड्यन्ते
मध्यम
ईड्यसे
ईड्येथे
ईड्यध्वे
उत्तम
ईड्ये
ईड्यावहे
ईड्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवाते / ईडांबभूवाते / ईडामासाते
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूविरे / ईडांबभूविरे / ईडामासिरे
मध्यम
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविषे / ईडांबभूविषे / ईडामासिषे
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवाथे / ईडांबभूवाथे / ईडामासाथे
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूविध्वे / ईडांबभूविध्वे / ईडाम्बभूविढ्वे / ईडांबभूविढ्वे / ईडामासिध्वे
उत्तम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविवहे / ईडांबभूविवहे / ईडामासिवहे
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविमहे / ईडांबभूविमहे / ईडामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिता
ईडितारौ
ईडितारः
मध्यम
ईडितासे
ईडितासाथे
ईडिताध्वे
उत्तम
ईडिताहे
ईडितास्वहे
ईडितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिष्यते
ईडिष्येते
ईडिष्यन्ते
मध्यम
ईडिष्यसे
ईडिष्येथे
ईडिष्यध्वे
उत्तम
ईडिष्ये
ईडिष्यावहे
ईडिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईड्यताम्
ईड्येताम्
ईड्यन्ताम्
मध्यम
ईड्यस्व
ईड्येथाम्
ईड्यध्वम्
उत्तम
ईड्यै
ईड्यावहै
ईड्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐड्यत
ऐड्येताम्
ऐड्यन्त
मध्यम
ऐड्यथाः
ऐड्येथाम्
ऐड्यध्वम्
उत्तम
ऐड्ये
ऐड्यावहि
ऐड्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईड्येत
ईड्येयाताम्
ईड्येरन्
मध्यम
ईड्येथाः
ईड्येयाथाम्
ईड्येध्वम्
उत्तम
ईड्येय
ईड्येवहि
ईड्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिषीष्ट
ईडिषीयास्ताम्
ईडिषीरन्
मध्यम
ईडिषीष्ठाः
ईडिषीयास्थाम्
ईडिषीध्वम्
उत्तम
ईडिषीय
ईडिषीवहि
ईडिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडि
ऐडिषाताम्
ऐडिषत
मध्यम
ऐडिष्ठाः
ऐडिषाथाम्
ऐडिढ्वम्
उत्तम
ऐडिषि
ऐडिष्वहि
ऐडिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडिष्यत
ऐडिष्येताम्
ऐडिष्यन्त
मध्यम
ऐडिष्यथाः
ऐडिष्येथाम्
ऐडिष्यध्वम्
उत्तम
ऐडिष्ये
ऐडिष्यावहि
ऐडिष्यामहि