ईड् धातुरूपाणि - ईडँ स्तुतौ - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईट्टे
ईडाते
ईडते
मध्यम
ईडिषे
ईडाथे
ईडिध्वे
उत्तम
ईडे
ईड्वहे
ईड्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवतुः / ईडांबभूवतुः / ईडामासतुः
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूवुः / ईडांबभूवुः / ईडामासुः
मध्यम
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविथ / ईडांबभूविथ / ईडामासिथ
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवथुः / ईडांबभूवथुः / ईडामासथुः
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूव / ईडांबभूव / ईडामास
उत्तम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविव / ईडांबभूविव / ईडामासिव
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविम / ईडांबभूविम / ईडामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिता
ईडितारौ
ईडितारः
मध्यम
ईडितासे
ईडितासाथे
ईडिताध्वे
उत्तम
ईडिताहे
ईडितास्वहे
ईडितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिष्यते
ईडिष्येते
ईडिष्यन्ते
मध्यम
ईडिष्यसे
ईडिष्येथे
ईडिष्यध्वे
उत्तम
ईडिष्ये
ईडिष्यावहे
ईडिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईट्टाम्
ईडाताम्
ईडताम्
मध्यम
ईडिष्व
ईडाथाम्
ईडिध्वम्
उत्तम
ईडै
ईडावहै
ईडामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐट्ट
ऐडाताम्
ऐडत
मध्यम
ऐट्ठाः
ऐडाथाम्
ऐड्ढ्वम्
उत्तम
ऐडि
ऐड्वहि
ऐड्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईडीत
ईडीयाताम्
ईडीरन्
मध्यम
ईडीथाः
ईडीयाथाम्
ईडीध्वम्
उत्तम
ईडीय
ईडीवहि
ईडीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिषीष्ट
ईडिषीयास्ताम्
ईडिषीरन्
मध्यम
ईडिषीष्ठाः
ईडिषीयास्थाम्
ईडिषीध्वम्
उत्तम
ईडिषीय
ईडिषीवहि
ईडिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडिष्ट
ऐडिषाताम्
ऐडिषत
मध्यम
ऐडिष्ठाः
ऐडिषाथाम्
ऐडिढ्वम्
उत्तम
ऐडिषि
ऐडिष्वहि
ऐडिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडिष्यत
ऐडिष्येताम्
ऐडिष्यन्त
मध्यम
ऐडिष्यथाः
ऐडिष्येथाम्
ऐडिष्यध्वम्
उत्तम
ऐडिष्ये
ऐडिष्यावहि
ऐडिष्यामहि