ईडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईडनीयः
ईडनीयौ
ईडनीयाः
सम्बोधन
ईडनीय
ईडनीयौ
ईडनीयाः
द्वितीया
ईडनीयम्
ईडनीयौ
ईडनीयान्
तृतीया
ईडनीयेन
ईडनीयाभ्याम्
ईडनीयैः
चतुर्थी
ईडनीयाय
ईडनीयाभ्याम्
ईडनीयेभ्यः
पञ्चमी
ईडनीयात् / ईडनीयाद्
ईडनीयाभ्याम्
ईडनीयेभ्यः
षष्ठी
ईडनीयस्य
ईडनीययोः
ईडनीयानाम्
सप्तमी
ईडनीये
ईडनीययोः
ईडनीयेषु
 
एक
द्वि
बहु
प्रथमा
ईडनीयः
ईडनीयौ
ईडनीयाः
सम्बोधन
ईडनीय
ईडनीयौ
ईडनीयाः
द्वितीया
ईडनीयम्
ईडनीयौ
ईडनीयान्
तृतीया
ईडनीयेन
ईडनीयाभ्याम्
ईडनीयैः
चतुर्थी
ईडनीयाय
ईडनीयाभ्याम्
ईडनीयेभ्यः
पञ्चमी
ईडनीयात् / ईडनीयाद्
ईडनीयाभ्याम्
ईडनीयेभ्यः
षष्ठी
ईडनीयस्य
ईडनीययोः
ईडनीयानाम्
सप्तमी
ईडनीये
ईडनीययोः
ईडनीयेषु


अन्याः