ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखति
ईखतः
ईखन्ति
मध्यम
ईखसि
ईखथः
ईखथ
उत्तम
ईखामि
ईखावः
ईखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रतुः / ईखांचक्रतुः / ईखाम्बभूवतुः / ईखांबभूवतुः / ईखामासतुः
ईखाञ्चक्रुः / ईखांचक्रुः / ईखाम्बभूवुः / ईखांबभूवुः / ईखामासुः
मध्यम
ईखाञ्चकर्थ / ईखांचकर्थ / ईखाम्बभूविथ / ईखांबभूविथ / ईखामासिथ
ईखाञ्चक्रथुः / ईखांचक्रथुः / ईखाम्बभूवथुः / ईखांबभूवथुः / ईखामासथुः
ईखाञ्चक्र / ईखांचक्र / ईखाम्बभूव / ईखांबभूव / ईखामास
उत्तम
ईखाञ्चकर / ईखांचकर / ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चकृव / ईखांचकृव / ईखाम्बभूविव / ईखांबभूविव / ईखामासिव
ईखाञ्चकृम / ईखांचकृम / ईखाम्बभूविम / ईखांबभूविम / ईखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखिता
ईखितारौ
ईखितारः
मध्यम
ईखितासि
ईखितास्थः
ईखितास्थ
उत्तम
ईखितास्मि
ईखितास्वः
ईखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखिष्यति
ईखिष्यतः
ईखिष्यन्ति
मध्यम
ईखिष्यसि
ईखिष्यथः
ईखिष्यथ
उत्तम
ईखिष्यामि
ईखिष्यावः
ईखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखतात् / ईखताद् / ईखतु
ईखताम्
ईखन्तु
मध्यम
ईखतात् / ईखताद् / ईख
ईखतम्
ईखत
उत्तम
ईखानि
ईखाव
ईखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐखत् / ऐखद्
ऐखताम्
ऐखन्
मध्यम
ऐखः
ऐखतम्
ऐखत
उत्तम
ऐखम्
ऐखाव
ऐखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईखेत् / ईखेद्
ईखेताम्
ईखेयुः
मध्यम
ईखेः
ईखेतम्
ईखेत
उत्तम
ईखेयम्
ईखेव
ईखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईख्यात् / ईख्याद्
ईख्यास्ताम्
ईख्यासुः
मध्यम
ईख्याः
ईख्यास्तम्
ईख्यास्त
उत्तम
ईख्यासम्
ईख्यास्व
ईख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐखीत् / ऐखीद्
ऐखिष्टाम्
ऐखिषुः
मध्यम
ऐखीः
ऐखिष्टम्
ऐखिष्ट
उत्तम
ऐखिषम्
ऐखिष्व
ऐखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐखिष्यत् / ऐखिष्यद्
ऐखिष्यताम्
ऐखिष्यन्
मध्यम
ऐखिष्यः
ऐखिष्यतम्
ऐखिष्यत
उत्तम
ऐखिष्यम्
ऐखिष्याव
ऐखिष्याम