इ धातुरूपाणि - इक् स्मरणे अयमप्यधिपूर्वः - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीयते
अधीयेते
अधीयन्ते
मध्यम
अधीयसे
अधीयेथे
अधीयध्वे
उत्तम
अधीये
अधीयावहे
अधीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीये
अधीयाते
अधीयिरे
मध्यम
अधीयिषे
अधीयाथे
अधीयिढ्वे / अधीयिध्वे
उत्तम
अधीये
अधीयिवहे
अधीयिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायिता / अध्येता
अध्यायितारौ / अध्येतारौ
अध्यायितारः / अध्येतारः
मध्यम
अध्यायितासे / अध्येतासे
अध्यायितासाथे / अध्येतासाथे
अध्यायिताध्वे / अध्येताध्वे
उत्तम
अध्यायिताहे / अध्येताहे
अध्यायितास्वहे / अध्येतास्वहे
अध्यायितास्महे / अध्येतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायिष्यते / अध्येष्यते
अध्यायिष्येते / अध्येष्येते
अध्यायिष्यन्ते / अध्येष्यन्ते
मध्यम
अध्यायिष्यसे / अध्येष्यसे
अध्यायिष्येथे / अध्येष्येथे
अध्यायिष्यध्वे / अध्येष्यध्वे
उत्तम
अध्यायिष्ये / अध्येष्ये
अध्यायिष्यावहे / अध्येष्यावहे
अध्यायिष्यामहे / अध्येष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीयताम्
अधीयेताम्
अधीयन्ताम्
मध्यम
अधीयस्व
अधीयेथाम्
अधीयध्वम्
उत्तम
अधीयै
अधीयावहै
अधीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यैयत
अध्यैयेताम्
अध्यैयन्त
मध्यम
अध्यैयथाः
अध्यैयेथाम्
अध्यैयध्वम्
उत्तम
अध्यैये
अध्यैयावहि
अध्यैयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधीयेत
अधीयेयाताम्
अधीयेरन्
मध्यम
अधीयेथाः
अधीयेयाथाम्
अधीयेध्वम्
उत्तम
अधीयेय
अधीयेवहि
अधीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायिषीष्ट / अध्येषीष्ट
अध्यायिषीयास्ताम् / अध्येषीयास्ताम्
अध्यायिषीरन् / अध्येषीरन्
मध्यम
अध्यायिषीष्ठाः / अध्येषीष्ठाः
अध्यायिषीयास्थाम् / अध्येषीयास्थाम्
अध्यायिषीढ्वम् / अध्यायिषीध्वम् / अध्येषीढ्वम्
उत्तम
अध्यायिषीय / अध्येषीय
अध्यायिषीवहि / अध्येषीवहि
अध्यायिषीमहि / अध्येषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायि
अध्यायिषाताम् / अध्यैषाताम्
अध्यायिषत / अध्यैषत
मध्यम
अध्यायिष्ठाः / अध्यैष्ठाः
अध्यायिषाथाम् / अध्यैषाथाम्
अध्यायिढ्वम् / अध्यायिध्वम् / अध्यैढ्वम्
उत्तम
अध्यायिषि / अध्यैषि
अध्यायिष्वहि / अध्यैष्वहि
अध्यायिष्महि / अध्यैष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यायिष्यत / अध्यैष्यत
अध्यायिष्येताम् / अध्यैष्येताम्
अध्यायिष्यन्त / अध्यैष्यन्त
मध्यम
अध्यायिष्यथाः / अध्यैष्यथाः
अध्यायिष्येथाम् / अध्यैष्येथाम्
अध्यायिष्यध्वम् / अध्यैष्यध्वम्
उत्तम
अध्यायिष्ये / अध्यैष्ये
अध्यायिष्यावहि / अध्यैष्यावहि
अध्यायिष्यामहि / अध्यैष्यामहि