इष् धातुरूपाणि - इषँ आभीक्ष्ण्ये - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इष्णाति
इष्णीतः
इष्णन्ति
मध्यम
इष्णासि
इष्णीथः
इष्णीथ
उत्तम
इष्णामि
इष्णीवः
इष्णीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इयेष
ईषतुः
ईषुः
मध्यम
इयेषिथ
ईषथुः
ईष
उत्तम
इयेष
ईषिव
ईषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिता / एष्टा
एषितारौ / एष्टारौ
एषितारः / एष्टारः
मध्यम
एषितासि / एष्टासि
एषितास्थः / एष्टास्थः
एषितास्थ / एष्टास्थ
उत्तम
एषितास्मि / एष्टास्मि
एषितास्वः / एष्टास्वः
एषितास्मः / एष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिष्यति
एषिष्यतः
एषिष्यन्ति
मध्यम
एषिष्यसि
एषिष्यथः
एषिष्यथ
उत्तम
एषिष्यामि
एषिष्यावः
एषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इष्णीतात् / इष्णीताद् / इष्णातु
इष्णीताम्
इष्णन्तु
मध्यम
इष्णीतात् / इष्णीताद् / इषाण
इष्णीतम्
इष्णीत
उत्तम
इष्णानि
इष्णाव
इष्णाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐष्णात् / ऐष्णाद्
ऐष्णीताम्
ऐष्णन्
मध्यम
ऐष्णाः
ऐष्णीतम्
ऐष्णीत
उत्तम
ऐष्णाम्
ऐष्णीव
ऐष्णीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इष्णीयात् / इष्णीयाद्
इष्णीयाताम्
इष्णीयुः
मध्यम
इष्णीयाः
इष्णीयातम्
इष्णीयात
उत्तम
इष्णीयाम्
इष्णीयाव
इष्णीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इष्यात् / इष्याद्
इष्यास्ताम्
इष्यासुः
मध्यम
इष्याः
इष्यास्तम्
इष्यास्त
उत्तम
इष्यासम्
इष्यास्व
इष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषीत् / ऐषीद्
ऐषिष्टाम्
ऐषिषुः
मध्यम
ऐषीः
ऐषिष्टम्
ऐषिष्ट
उत्तम
ऐषिषम्
ऐषिष्व
ऐषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्यत् / ऐषिष्यद्
ऐषिष्यताम्
ऐषिष्यन्
मध्यम
ऐषिष्यः
ऐषिष्यतम्
ऐषिष्यत
उत्तम
ऐषिष्यम्
ऐषिष्याव
ऐषिष्याम