इष्टकामदुह् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
सम्बोधन
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
द्वितीया
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
तृतीया
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
चतुर्थी
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
पञ्चमी
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
षष्ठी
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
सप्तमी
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु
 
एक
द्वि
बहु
प्रथमा
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
सम्बोधन
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
द्वितीया
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
तृतीया
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
चतुर्थी
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
पञ्चमी
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
षष्ठी
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
सप्तमी
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु