इट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इटः
इटौ
इटाः
सम्बोधन
इट
इटौ
इटाः
द्वितीया
इटम्
इटौ
इटान्
तृतीया
इटेन
इटाभ्याम्
इटैः
चतुर्थी
इटाय
इटाभ्याम्
इटेभ्यः
पञ्चमी
इटात् / इटाद्
इटाभ्याम्
इटेभ्यः
षष्ठी
इटस्य
इटयोः
इटानाम्
सप्तमी
इटे
इटयोः
इटेषु
 
एक
द्वि
बहु
प्रथमा
इटः
इटौ
इटाः
सम्बोधन
इट
इटौ
इटाः
द्वितीया
इटम्
इटौ
इटान्
तृतीया
इटेन
इटाभ्याम्
इटैः
चतुर्थी
इटाय
इटाभ्याम्
इटेभ्यः
पञ्चमी
इटात् / इटाद्
इटाभ्याम्
इटेभ्यः
षष्ठी
इटस्य
इटयोः
इटानाम्
सप्तमी
इटे
इटयोः
इटेषु


अन्याः