इटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इटितः
इटितौ
इटिताः
सम्बोधन
इटित
इटितौ
इटिताः
द्वितीया
इटितम्
इटितौ
इटितान्
तृतीया
इटितेन
इटिताभ्याम्
इटितैः
चतुर्थी
इटिताय
इटिताभ्याम्
इटितेभ्यः
पञ्चमी
इटितात् / इटिताद्
इटिताभ्याम्
इटितेभ्यः
षष्ठी
इटितस्य
इटितयोः
इटितानाम्
सप्तमी
इटिते
इटितयोः
इटितेषु
 
एक
द्वि
बहु
प्रथमा
इटितः
इटितौ
इटिताः
सम्बोधन
इटित
इटितौ
इटिताः
द्वितीया
इटितम्
इटितौ
इटितान्
तृतीया
इटितेन
इटिताभ्याम्
इटितैः
चतुर्थी
इटिताय
इटिताभ्याम्
इटितेभ्यः
पञ्चमी
इटितात् / इटिताद्
इटिताभ्याम्
इटितेभ्यः
षष्ठी
इटितस्य
इटितयोः
इटितानाम्
सप्तमी
इटिते
इटितयोः
इटितेषु


अन्याः