इङ्ग् + सन् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिष्यते
इञ्जिगिष्येते
इञ्जिगिष्यन्ते
मध्यम
इञ्जिगिष्यसे
इञ्जिगिष्येथे
इञ्जिगिष्यध्वे
उत्तम
इञ्जिगिष्ये
इञ्जिगिष्यावहे
इञ्जिगिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
इञ्जिगिषाञ्चक्राते / इञ्जिगिषांचक्राते / इञ्जिगिषाम्बभूवाते / इञ्जिगिषांबभूवाते / इञ्जिगिषामासाते
इञ्जिगिषाञ्चक्रिरे / इञ्जिगिषांचक्रिरे / इञ्जिगिषाम्बभूविरे / इञ्जिगिषांबभूविरे / इञ्जिगिषामासिरे
मध्यम
इञ्जिगिषाञ्चकृषे / इञ्जिगिषांचकृषे / इञ्जिगिषाम्बभूविषे / इञ्जिगिषांबभूविषे / इञ्जिगिषामासिषे
इञ्जिगिषाञ्चक्राथे / इञ्जिगिषांचक्राथे / इञ्जिगिषाम्बभूवाथे / इञ्जिगिषांबभूवाथे / इञ्जिगिषामासाथे
इञ्जिगिषाञ्चकृढ्वे / इञ्जिगिषांचकृढ्वे / इञ्जिगिषाम्बभूविध्वे / इञ्जिगिषांबभूविध्वे / इञ्जिगिषाम्बभूविढ्वे / इञ्जिगिषांबभूविढ्वे / इञ्जिगिषामासिध्वे
उत्तम
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
इञ्जिगिषाञ्चकृवहे / इञ्जिगिषांचकृवहे / इञ्जिगिषाम्बभूविवहे / इञ्जिगिषांबभूविवहे / इञ्जिगिषामासिवहे
इञ्जिगिषाञ्चकृमहे / इञ्जिगिषांचकृमहे / इञ्जिगिषाम्बभूविमहे / इञ्जिगिषांबभूविमहे / इञ्जिगिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषिता
इञ्जिगिषितारौ
इञ्जिगिषितारः
मध्यम
इञ्जिगिषितासे
इञ्जिगिषितासाथे
इञ्जिगिषिताध्वे
उत्तम
इञ्जिगिषिताहे
इञ्जिगिषितास्वहे
इञ्जिगिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषिष्यते
इञ्जिगिषिष्येते
इञ्जिगिषिष्यन्ते
मध्यम
इञ्जिगिषिष्यसे
इञ्जिगिषिष्येथे
इञ्जिगिषिष्यध्वे
उत्तम
इञ्जिगिषिष्ये
इञ्जिगिषिष्यावहे
इञ्जिगिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिष्यताम्
इञ्जिगिष्येताम्
इञ्जिगिष्यन्ताम्
मध्यम
इञ्जिगिष्यस्व
इञ्जिगिष्येथाम्
इञ्जिगिष्यध्वम्
उत्तम
इञ्जिगिष्यै
इञ्जिगिष्यावहै
इञ्जिगिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्जिगिष्यत
ऐञ्जिगिष्येताम्
ऐञ्जिगिष्यन्त
मध्यम
ऐञ्जिगिष्यथाः
ऐञ्जिगिष्येथाम्
ऐञ्जिगिष्यध्वम्
उत्तम
ऐञ्जिगिष्ये
ऐञ्जिगिष्यावहि
ऐञ्जिगिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिष्येत
इञ्जिगिष्येयाताम्
इञ्जिगिष्येरन्
मध्यम
इञ्जिगिष्येथाः
इञ्जिगिष्येयाथाम्
इञ्जिगिष्येध्वम्
उत्तम
इञ्जिगिष्येय
इञ्जिगिष्येवहि
इञ्जिगिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषिषीष्ट
इञ्जिगिषिषीयास्ताम्
इञ्जिगिषिषीरन्
मध्यम
इञ्जिगिषिषीष्ठाः
इञ्जिगिषिषीयास्थाम्
इञ्जिगिषिषीध्वम्
उत्तम
इञ्जिगिषिषीय
इञ्जिगिषिषीवहि
इञ्जिगिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्जिगिषि
ऐञ्जिगिषिषाताम्
ऐञ्जिगिषिषत
मध्यम
ऐञ्जिगिषिष्ठाः
ऐञ्जिगिषिषाथाम्
ऐञ्जिगिषिढ्वम्
उत्तम
ऐञ्जिगिषिषि
ऐञ्जिगिषिष्वहि
ऐञ्जिगिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्जिगिषिष्यत
ऐञ्जिगिषिष्येताम्
ऐञ्जिगिषिष्यन्त
मध्यम
ऐञ्जिगिषिष्यथाः
ऐञ्जिगिषिष्येथाम्
ऐञ्जिगिषिष्यध्वम्
उत्तम
ऐञ्जिगिषिष्ये
ऐञ्जिगिषिष्यावहि
ऐञ्जिगिषिष्यामहि