इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्ग्यते
इङ्ग्येते
इङ्ग्यन्ते
मध्यम
इङ्ग्यसे
इङ्ग्येथे
इङ्ग्यध्वे
उत्तम
इङ्ग्ये
इङ्ग्यावहे
इङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूवे / इङ्गयांबभूवे / इङ्गयामाहे
इङ्गयाञ्चक्राते / इङ्गयांचक्राते / इङ्गयाम्बभूवाते / इङ्गयांबभूवाते / इङ्गयामासाते
इङ्गयाञ्चक्रिरे / इङ्गयांचक्रिरे / इङ्गयाम्बभूविरे / इङ्गयांबभूविरे / इङ्गयामासिरे
मध्यम
इङ्गयाञ्चकृषे / इङ्गयांचकृषे / इङ्गयाम्बभूविषे / इङ्गयांबभूविषे / इङ्गयामासिषे
इङ्गयाञ्चक्राथे / इङ्गयांचक्राथे / इङ्गयाम्बभूवाथे / इङ्गयांबभूवाथे / इङ्गयामासाथे
इङ्गयाञ्चकृढ्वे / इङ्गयांचकृढ्वे / इङ्गयाम्बभूविध्वे / इङ्गयांबभूविध्वे / इङ्गयाम्बभूविढ्वे / इङ्गयांबभूविढ्वे / इङ्गयामासिध्वे
उत्तम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूवे / इङ्गयांबभूवे / इङ्गयामाहे
इङ्गयाञ्चकृवहे / इङ्गयांचकृवहे / इङ्गयाम्बभूविवहे / इङ्गयांबभूविवहे / इङ्गयामासिवहे
इङ्गयाञ्चकृमहे / इङ्गयांचकृमहे / इङ्गयाम्बभूविमहे / इङ्गयांबभूविमहे / इङ्गयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गिता / इङ्गयिता
इङ्गितारौ / इङ्गयितारौ
इङ्गितारः / इङ्गयितारः
मध्यम
इङ्गितासे / इङ्गयितासे
इङ्गितासाथे / इङ्गयितासाथे
इङ्गिताध्वे / इङ्गयिताध्वे
उत्तम
इङ्गिताहे / इङ्गयिताहे
इङ्गितास्वहे / इङ्गयितास्वहे
इङ्गितास्महे / इङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गिष्यते / इङ्गयिष्यते
इङ्गिष्येते / इङ्गयिष्येते
इङ्गिष्यन्ते / इङ्गयिष्यन्ते
मध्यम
इङ्गिष्यसे / इङ्गयिष्यसे
इङ्गिष्येथे / इङ्गयिष्येथे
इङ्गिष्यध्वे / इङ्गयिष्यध्वे
उत्तम
इङ्गिष्ये / इङ्गयिष्ये
इङ्गिष्यावहे / इङ्गयिष्यावहे
इङ्गिष्यामहे / इङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्ग्यताम्
इङ्ग्येताम्
इङ्ग्यन्ताम्
मध्यम
इङ्ग्यस्व
इङ्ग्येथाम्
इङ्ग्यध्वम्
उत्तम
इङ्ग्यै
इङ्ग्यावहै
इङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्ग्यत
ऐङ्ग्येताम्
ऐङ्ग्यन्त
मध्यम
ऐङ्ग्यथाः
ऐङ्ग्येथाम्
ऐङ्ग्यध्वम्
उत्तम
ऐङ्ग्ये
ऐङ्ग्यावहि
ऐङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्ग्येत
इङ्ग्येयाताम्
इङ्ग्येरन्
मध्यम
इङ्ग्येथाः
इङ्ग्येयाथाम्
इङ्ग्येध्वम्
उत्तम
इङ्ग्येय
इङ्ग्येवहि
इङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गिषीष्ट / इङ्गयिषीष्ट
इङ्गिषीयास्ताम् / इङ्गयिषीयास्ताम्
इङ्गिषीरन् / इङ्गयिषीरन्
मध्यम
इङ्गिषीष्ठाः / इङ्गयिषीष्ठाः
इङ्गिषीयास्थाम् / इङ्गयिषीयास्थाम्
इङ्गिषीध्वम् / इङ्गयिषीढ्वम् / इङ्गयिषीध्वम्
उत्तम
इङ्गिषीय / इङ्गयिषीय
इङ्गिषीवहि / इङ्गयिषीवहि
इङ्गिषीमहि / इङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्गि
ऐङ्गिषाताम् / ऐङ्गयिषाताम्
ऐङ्गिषत / ऐङ्गयिषत
मध्यम
ऐङ्गिष्ठाः / ऐङ्गयिष्ठाः
ऐङ्गिषाथाम् / ऐङ्गयिषाथाम्
ऐङ्गिढ्वम् / ऐङ्गयिढ्वम् / ऐङ्गयिध्वम्
उत्तम
ऐङ्गिषि / ऐङ्गयिषि
ऐङ्गिष्वहि / ऐङ्गयिष्वहि
ऐङ्गिष्महि / ऐङ्गयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्गिष्यत / ऐङ्गयिष्यत
ऐङ्गिष्येताम् / ऐङ्गयिष्येताम्
ऐङ्गिष्यन्त / ऐङ्गयिष्यन्त
मध्यम
ऐङ्गिष्यथाः / ऐङ्गयिष्यथाः
ऐङ्गिष्येथाम् / ऐङ्गयिष्येथाम्
ऐङ्गिष्यध्वम् / ऐङ्गयिष्यध्वम्
उत्तम
ऐङ्गिष्ये / ऐङ्गयिष्ये
ऐङ्गिष्यावहि / ऐङ्गयिष्यावहि
ऐङ्गिष्यामहि / ऐङ्गयिष्यामहि