इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्ख्यते
इङ्ख्येते
इङ्ख्यन्ते
मध्यम
इङ्ख्यसे
इङ्ख्येथे
इङ्ख्यध्वे
उत्तम
इङ्ख्ये
इङ्ख्यावहे
इङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवाते / इङ्खयांबभूवाते / इङ्खयामासाते
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूविरे / इङ्खयांबभूविरे / इङ्खयामासिरे
मध्यम
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविषे / इङ्खयांबभूविषे / इङ्खयामासिषे
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवाथे / इङ्खयांबभूवाथे / इङ्खयामासाथे
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूविध्वे / इङ्खयांबभूविध्वे / इङ्खयाम्बभूविढ्वे / इङ्खयांबभूविढ्वे / इङ्खयामासिध्वे
उत्तम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविवहे / इङ्खयांबभूविवहे / इङ्खयामासिवहे
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविमहे / इङ्खयांबभूविमहे / इङ्खयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खिता / इङ्खयिता
इङ्खितारौ / इङ्खयितारौ
इङ्खितारः / इङ्खयितारः
मध्यम
इङ्खितासे / इङ्खयितासे
इङ्खितासाथे / इङ्खयितासाथे
इङ्खिताध्वे / इङ्खयिताध्वे
उत्तम
इङ्खिताहे / इङ्खयिताहे
इङ्खितास्वहे / इङ्खयितास्वहे
इङ्खितास्महे / इङ्खयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खिष्यते / इङ्खयिष्यते
इङ्खिष्येते / इङ्खयिष्येते
इङ्खिष्यन्ते / इङ्खयिष्यन्ते
मध्यम
इङ्खिष्यसे / इङ्खयिष्यसे
इङ्खिष्येथे / इङ्खयिष्येथे
इङ्खिष्यध्वे / इङ्खयिष्यध्वे
उत्तम
इङ्खिष्ये / इङ्खयिष्ये
इङ्खिष्यावहे / इङ्खयिष्यावहे
इङ्खिष्यामहे / इङ्खयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्ख्यताम्
इङ्ख्येताम्
इङ्ख्यन्ताम्
मध्यम
इङ्ख्यस्व
इङ्ख्येथाम्
इङ्ख्यध्वम्
उत्तम
इङ्ख्यै
इङ्ख्यावहै
इङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्ख्यत
ऐङ्ख्येताम्
ऐङ्ख्यन्त
मध्यम
ऐङ्ख्यथाः
ऐङ्ख्येथाम्
ऐङ्ख्यध्वम्
उत्तम
ऐङ्ख्ये
ऐङ्ख्यावहि
ऐङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्ख्येत
इङ्ख्येयाताम्
इङ्ख्येरन्
मध्यम
इङ्ख्येथाः
इङ्ख्येयाथाम्
इङ्ख्येध्वम्
उत्तम
इङ्ख्येय
इङ्ख्येवहि
इङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खिषीष्ट / इङ्खयिषीष्ट
इङ्खिषीयास्ताम् / इङ्खयिषीयास्ताम्
इङ्खिषीरन् / इङ्खयिषीरन्
मध्यम
इङ्खिषीष्ठाः / इङ्खयिषीष्ठाः
इङ्खिषीयास्थाम् / इङ्खयिषीयास्थाम्
इङ्खिषीध्वम् / इङ्खयिषीढ्वम् / इङ्खयिषीध्वम्
उत्तम
इङ्खिषीय / इङ्खयिषीय
इङ्खिषीवहि / इङ्खयिषीवहि
इङ्खिषीमहि / इङ्खयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खि
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
ऐङ्खिषत / ऐङ्खयिषत
मध्यम
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
उत्तम
ऐङ्खिषि / ऐङ्खयिषि
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
ऐङ्खिष्महि / ऐङ्खयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खिष्यत / ऐङ्खयिष्यत
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
मध्यम
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
उत्तम
ऐङ्खिष्ये / ऐङ्खयिष्ये
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि