आह्निकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आह्निकी
आह्निक्यौ
आह्निक्यः
सम्बोधन
आह्निकि
आह्निक्यौ
आह्निक्यः
द्वितीया
आह्निकीम्
आह्निक्यौ
आह्निकीः
तृतीया
आह्निक्या
आह्निकीभ्याम्
आह्निकीभिः
चतुर्थी
आह्निक्यै
आह्निकीभ्याम्
आह्निकीभ्यः
पञ्चमी
आह्निक्याः
आह्निकीभ्याम्
आह्निकीभ्यः
षष्ठी
आह्निक्याः
आह्निक्योः
आह्निकीनाम्
सप्तमी
आह्निक्याम्
आह्निक्योः
आह्निकीषु
 
एक
द्वि
बहु
प्रथमा
आह्निकी
आह्निक्यौ
आह्निक्यः
सम्बोधन
आह्निकि
आह्निक्यौ
आह्निक्यः
द्वितीया
आह्निकीम्
आह्निक्यौ
आह्निकीः
तृतीया
आह्निक्या
आह्निकीभ्याम्
आह्निकीभिः
चतुर्थी
आह्निक्यै
आह्निकीभ्याम्
आह्निकीभ्यः
पञ्चमी
आह्निक्याः
आह्निकीभ्याम्
आह्निकीभ्यः
षष्ठी
आह्निक्याः
आह्निक्योः
आह्निकीनाम्
सप्तमी
आह्निक्याम्
आह्निक्योः
आह्निकीषु


अन्याः