आहिसक्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आहिसक्थः
आहिसक्थौ
आहिसक्थाः
सम्बोधन
आहिसक्थ
आहिसक्थौ
आहिसक्थाः
द्वितीया
आहिसक्थम्
आहिसक्थौ
आहिसक्थान्
तृतीया
आहिसक्थेन
आहिसक्थाभ्याम्
आहिसक्थैः
चतुर्थी
आहिसक्थाय
आहिसक्थाभ्याम्
आहिसक्थेभ्यः
पञ्चमी
आहिसक्थात् / आहिसक्थाद्
आहिसक्थाभ्याम्
आहिसक्थेभ्यः
षष्ठी
आहिसक्थस्य
आहिसक्थयोः
आहिसक्थानाम्
सप्तमी
आहिसक्थे
आहिसक्थयोः
आहिसक्थेषु
 
एक
द्वि
बहु
प्रथमा
आहिसक्थः
आहिसक्थौ
आहिसक्थाः
सम्बोधन
आहिसक्थ
आहिसक्थौ
आहिसक्थाः
द्वितीया
आहिसक्थम्
आहिसक्थौ
आहिसक्थान्
तृतीया
आहिसक्थेन
आहिसक्थाभ्याम्
आहिसक्थैः
चतुर्थी
आहिसक्थाय
आहिसक्थाभ्याम्
आहिसक्थेभ्यः
पञ्चमी
आहिसक्थात् / आहिसक्थाद्
आहिसक्थाभ्याम्
आहिसक्थेभ्यः
षष्ठी
आहिसक्थस्य
आहिसक्थयोः
आहिसक्थानाम्
सप्तमी
आहिसक्थे
आहिसक्थयोः
आहिसक्थेषु


अन्याः