आष्टुभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आष्टुभः
आष्टुभौ
आष्टुभाः
सम्बोधन
आष्टुभ
आष्टुभौ
आष्टुभाः
द्वितीया
आष्टुभम्
आष्टुभौ
आष्टुभान्
तृतीया
आष्टुभेन
आष्टुभाभ्याम्
आष्टुभैः
चतुर्थी
आष्टुभाय
आष्टुभाभ्याम्
आष्टुभेभ्यः
पञ्चमी
आष्टुभात् / आष्टुभाद्
आष्टुभाभ्याम्
आष्टुभेभ्यः
षष्ठी
आष्टुभस्य
आष्टुभयोः
आष्टुभानाम्
सप्तमी
आष्टुभे
आष्टुभयोः
आष्टुभेषु
 
एक
द्वि
बहु
प्रथमा
आष्टुभः
आष्टुभौ
आष्टुभाः
सम्बोधन
आष्टुभ
आष्टुभौ
आष्टुभाः
द्वितीया
आष्टुभम्
आष्टुभौ
आष्टुभान्
तृतीया
आष्टुभेन
आष्टुभाभ्याम्
आष्टुभैः
चतुर्थी
आष्टुभाय
आष्टुभाभ्याम्
आष्टुभेभ्यः
पञ्चमी
आष्टुभात् / आष्टुभाद्
आष्टुभाभ्याम्
आष्टुभेभ्यः
षष्ठी
आष्टुभस्य
आष्टुभयोः
आष्टुभानाम्
सप्तमी
आष्टुभे
आष्टुभयोः
आष्टुभेषु