आषाढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आषाढः
आषाढौ
आषाढाः
सम्बोधन
आषाढ
आषाढौ
आषाढाः
द्वितीया
आषाढम्
आषाढौ
आषाढान्
तृतीया
आषाढेन
आषाढाभ्याम्
आषाढैः
चतुर्थी
आषाढाय
आषाढाभ्याम्
आषाढेभ्यः
पञ्चमी
आषाढात् / आषाढाद्
आषाढाभ्याम्
आषाढेभ्यः
षष्ठी
आषाढस्य
आषाढयोः
आषाढानाम्
सप्तमी
आषाढे
आषाढयोः
आषाढेषु
 
एक
द्वि
बहु
प्रथमा
आषाढः
आषाढौ
आषाढाः
सम्बोधन
आषाढ
आषाढौ
आषाढाः
द्वितीया
आषाढम्
आषाढौ
आषाढान्
तृतीया
आषाढेन
आषाढाभ्याम्
आषाढैः
चतुर्थी
आषाढाय
आषाढाभ्याम्
आषाढेभ्यः
पञ्चमी
आषाढात् / आषाढाद्
आषाढाभ्याम्
आषाढेभ्यः
षष्ठी
आषाढस्य
आषाढयोः
आषाढानाम्
सप्तमी
आषाढे
आषाढयोः
आषाढेषु


अन्याः