आश्वावतान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वावतानः
आश्वावतानौ
आश्वावतानाः
सम्बोधन
आश्वावतान
आश्वावतानौ
आश्वावतानाः
द्वितीया
आश्वावतानम्
आश्वावतानौ
आश्वावतानान्
तृतीया
आश्वावतानेन
आश्वावतानाभ्याम्
आश्वावतानैः
चतुर्थी
आश्वावतानाय
आश्वावतानाभ्याम्
आश्वावतानेभ्यः
पञ्चमी
आश्वावतानात् / आश्वावतानाद्
आश्वावतानाभ्याम्
आश्वावतानेभ्यः
षष्ठी
आश्वावतानस्य
आश्वावतानयोः
आश्वावतानानाम्
सप्तमी
आश्वावताने
आश्वावतानयोः
आश्वावतानेषु
 
एक
द्वि
बहु
प्रथमा
आश्वावतानः
आश्वावतानौ
आश्वावतानाः
सम्बोधन
आश्वावतान
आश्वावतानौ
आश्वावतानाः
द्वितीया
आश्वावतानम्
आश्वावतानौ
आश्वावतानान्
तृतीया
आश्वावतानेन
आश्वावतानाभ्याम्
आश्वावतानैः
चतुर्थी
आश्वावतानाय
आश्वावतानाभ्याम्
आश्वावतानेभ्यः
पञ्चमी
आश्वावतानात् / आश्वावतानाद्
आश्वावतानाभ्याम्
आश्वावतानेभ्यः
षष्ठी
आश्वावतानस्य
आश्वावतानयोः
आश्वावतानानाम्
सप्तमी
आश्वावताने
आश्वावतानयोः
आश्वावतानेषु