आश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्यः
आश्यौ
आश्याः
सम्बोधन
आश्य
आश्यौ
आश्याः
द्वितीया
आश्यम्
आश्यौ
आश्यान्
तृतीया
आश्येन
आश्याभ्याम्
आश्यैः
चतुर्थी
आश्याय
आश्याभ्याम्
आश्येभ्यः
पञ्चमी
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
षष्ठी
आश्यस्य
आश्ययोः
आश्यानाम्
सप्तमी
आश्ये
आश्ययोः
आश्येषु
 
एक
द्वि
बहु
प्रथमा
आश्यः
आश्यौ
आश्याः
सम्बोधन
आश्य
आश्यौ
आश्याः
द्वितीया
आश्यम्
आश्यौ
आश्यान्
तृतीया
आश्येन
आश्याभ्याम्
आश्यैः
चतुर्थी
आश्याय
आश्याभ्याम्
आश्येभ्यः
पञ्चमी
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
षष्ठी
आश्यस्य
आश्ययोः
आश्यानाम्
सप्तमी
आश्ये
आश्ययोः
आश्येषु


अन्याः