आश्चर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्चर्यः
आश्चर्यौ
आश्चर्याः
सम्बोधन
आश्चर्य
आश्चर्यौ
आश्चर्याः
द्वितीया
आश्चर्यम्
आश्चर्यौ
आश्चर्यान्
तृतीया
आश्चर्येण
आश्चर्याभ्याम्
आश्चर्यैः
चतुर्थी
आश्चर्याय
आश्चर्याभ्याम्
आश्चर्येभ्यः
पञ्चमी
आश्चर्यात् / आश्चर्याद्
आश्चर्याभ्याम्
आश्चर्येभ्यः
षष्ठी
आश्चर्यस्य
आश्चर्ययोः
आश्चर्याणाम्
सप्तमी
आश्चर्ये
आश्चर्ययोः
आश्चर्येषु
 
एक
द्वि
बहु
प्रथमा
आश्चर्यः
आश्चर्यौ
आश्चर्याः
सम्बोधन
आश्चर्य
आश्चर्यौ
आश्चर्याः
द्वितीया
आश्चर्यम्
आश्चर्यौ
आश्चर्यान्
तृतीया
आश्चर्येण
आश्चर्याभ्याम्
आश्चर्यैः
चतुर्थी
आश्चर्याय
आश्चर्याभ्याम्
आश्चर्येभ्यः
पञ्चमी
आश्चर्यात् / आश्चर्याद्
आश्चर्याभ्याम्
आश्चर्येभ्यः
षष्ठी
आश्चर्यस्य
आश्चर्ययोः
आश्चर्याणाम्
सप्तमी
आश्चर्ये
आश्चर्ययोः
आश्चर्येषु


अन्याः