आशु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशु
आशुनी
आशूनि
सम्बोधन
आशो / आशु
आशुनी
आशूनि
द्वितीया
आशु
आशुनी
आशूनि
तृतीया
आशुना
आशुभ्याम्
आशुभिः
चतुर्थी
आशवे / आशुने
आशुभ्याम्
आशुभ्यः
पञ्चमी
आशोः / आशुनः
आशुभ्याम्
आशुभ्यः
षष्ठी
आशोः / आशुनः
आश्वोः / आशुनोः
आशूनाम्
सप्तमी
आशौ / आशुनि
आश्वोः / आशुनोः
आशुषु
 
एक
द्वि
बहु
प्रथमा
आशु
आशुनी
आशूनि
सम्बोधन
आशो / आशु
आशुनी
आशूनि
द्वितीया
आशु
आशुनी
आशूनि
तृतीया
आशुना
आशुभ्याम्
आशुभिः
चतुर्थी
आशवे / आशुने
आशुभ्याम्
आशुभ्यः
पञ्चमी
आशोः / आशुनः
आशुभ्याम्
आशुभ्यः
षष्ठी
आशोः / आशुनः
आश्वोः / आशुनोः
आशूनाम्
सप्तमी
आशौ / आशुनि
आश्वोः / आशुनोः
आशुषु


अन्याः