आशुता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशुता
आशुते
आशुताः
सम्बोधन
आशुते
आशुते
आशुताः
द्वितीया
आशुताम्
आशुते
आशुताः
तृतीया
आशुतया
आशुताभ्याम्
आशुताभिः
चतुर्थी
आशुतायै
आशुताभ्याम्
आशुताभ्यः
पञ्चमी
आशुतायाः
आशुताभ्याम्
आशुताभ्यः
षष्ठी
आशुतायाः
आशुतयोः
आशुतानाम्
सप्तमी
आशुतायाम्
आशुतयोः
आशुतासु
 
एक
द्वि
बहु
प्रथमा
आशुता
आशुते
आशुताः
सम्बोधन
आशुते
आशुते
आशुताः
द्वितीया
आशुताम्
आशुते
आशुताः
तृतीया
आशुतया
आशुताभ्याम्
आशुताभिः
चतुर्थी
आशुतायै
आशुताभ्याम्
आशुताभ्यः
पञ्चमी
आशुतायाः
आशुताभ्याम्
आशुताभ्यः
षष्ठी
आशुतायाः
आशुतयोः
आशुतानाम्
सप्तमी
आशुतायाम्
आशुतयोः
आशुतासु