आशिष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशिष्टः
आशिष्टौ
आशिष्टाः
सम्बोधन
आशिष्ट
आशिष्टौ
आशिष्टाः
द्वितीया
आशिष्टम्
आशिष्टौ
आशिष्टान्
तृतीया
आशिष्टेन
आशिष्टाभ्याम्
आशिष्टैः
चतुर्थी
आशिष्टाय
आशिष्टाभ्याम्
आशिष्टेभ्यः
पञ्चमी
आशिष्टात् / आशिष्टाद्
आशिष्टाभ्याम्
आशिष्टेभ्यः
षष्ठी
आशिष्टस्य
आशिष्टयोः
आशिष्टानाम्
सप्तमी
आशिष्टे
आशिष्टयोः
आशिष्टेषु
 
एक
द्वि
बहु
प्रथमा
आशिष्टः
आशिष्टौ
आशिष्टाः
सम्बोधन
आशिष्ट
आशिष्टौ
आशिष्टाः
द्वितीया
आशिष्टम्
आशिष्टौ
आशिष्टान्
तृतीया
आशिष्टेन
आशिष्टाभ्याम्
आशिष्टैः
चतुर्थी
आशिष्टाय
आशिष्टाभ्याम्
आशिष्टेभ्यः
पञ्चमी
आशिष्टात् / आशिष्टाद्
आशिष्टाभ्याम्
आशिष्टेभ्यः
षष्ठी
आशिष्टस्य
आशिष्टयोः
आशिष्टानाम्
सप्तमी
आशिष्टे
आशिष्टयोः
आशिष्टेषु


अन्याः