आशंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशंसितः
आशंसितौ
आशंसिताः
द्वितीया
आशंसितम्
आशंसितौ
आशंसितान्
तृतीया
आशंसितेन
आशंसिताभ्याम्
आशंसितैः
चतुर्थी
आशंसिताय
आशंसिताभ्याम्
आशंसितेभ्यः
पञ्चमी
आशंसितात् / आशंसिताद्
आशंसिताभ्याम्
आशंसितेभ्यः
षष्ठी
आशंसितस्य
आशंसितयोः
आशंसितानाम्
सप्तमी
आशंसिते
आशंसितयोः
आशंसितेषु
 
एक
द्वि
बहु
प्रथमा
आशंसितः
आशंसितौ
आशंसिताः
द्वितीया
आशंसितम्
आशंसितौ
आशंसितान्
तृतीया
आशंसितेन
आशंसिताभ्याम्
आशंसितैः
चतुर्थी
आशंसिताय
आशंसिताभ्याम्
आशंसितेभ्यः
पञ्चमी
आशंसितात् / आशंसिताद्
आशंसिताभ्याम्
आशंसितेभ्यः
षष्ठी
आशंसितस्य
आशंसितयोः
आशंसितानाम्
सप्तमी
आशंसिते
आशंसितयोः
आशंसितेषु


अन्याः