आशंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशंसितव्यः
आशंसितव्यौ
आशंसितव्याः
द्वितीया
आशंसितव्यम्
आशंसितव्यौ
आशंसितव्यान्
तृतीया
आशंसितव्येन
आशंसितव्याभ्याम्
आशंसितव्यैः
चतुर्थी
आशंसितव्याय
आशंसितव्याभ्याम्
आशंसितव्येभ्यः
पञ्चमी
आशंसितव्यात् / आशंसितव्याद्
आशंसितव्याभ्याम्
आशंसितव्येभ्यः
षष्ठी
आशंसितव्यस्य
आशंसितव्ययोः
आशंसितव्यानाम्
सप्तमी
आशंसितव्ये
आशंसितव्ययोः
आशंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
आशंसितव्यः
आशंसितव्यौ
आशंसितव्याः
द्वितीया
आशंसितव्यम्
आशंसितव्यौ
आशंसितव्यान्
तृतीया
आशंसितव्येन
आशंसितव्याभ्याम्
आशंसितव्यैः
चतुर्थी
आशंसितव्याय
आशंसितव्याभ्याम्
आशंसितव्येभ्यः
पञ्चमी
आशंसितव्यात् / आशंसितव्याद्
आशंसितव्याभ्याम्
आशंसितव्येभ्यः
षष्ठी
आशंसितव्यस्य
आशंसितव्ययोः
आशंसितव्यानाम्
सप्तमी
आशंसितव्ये
आशंसितव्ययोः
आशंसितव्येषु


अन्याः