आशंसक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशंसकः
आशंसकौ
आशंसकाः
सम्बोधन
आशंसक
आशंसकौ
आशंसकाः
द्वितीया
आशंसकम्
आशंसकौ
आशंसकान्
तृतीया
आशंसकेन
आशंसकाभ्याम्
आशंसकैः
चतुर्थी
आशंसकाय
आशंसकाभ्याम्
आशंसकेभ्यः
पञ्चमी
आशंसकात् / आशंसकाद्
आशंसकाभ्याम्
आशंसकेभ्यः
षष्ठी
आशंसकस्य
आशंसकयोः
आशंसकानाम्
सप्तमी
आशंसके
आशंसकयोः
आशंसकेषु
 
एक
द्वि
बहु
प्रथमा
आशंसकः
आशंसकौ
आशंसकाः
सम्बोधन
आशंसक
आशंसकौ
आशंसकाः
द्वितीया
आशंसकम्
आशंसकौ
आशंसकान्
तृतीया
आशंसकेन
आशंसकाभ्याम्
आशंसकैः
चतुर्थी
आशंसकाय
आशंसकाभ्याम्
आशंसकेभ्यः
पञ्चमी
आशंसकात् / आशंसकाद्
आशंसकाभ्याम्
आशंसकेभ्यः
षष्ठी
आशंसकस्य
आशंसकयोः
आशंसकानाम्
सप्तमी
आशंसके
आशंसकयोः
आशंसकेषु


अन्याः