आव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आव्यः
आव्यौ
आव्याः
सम्बोधन
आव्य
आव्यौ
आव्याः
द्वितीया
आव्यम्
आव्यौ
आव्यान्
तृतीया
आव्येन
आव्याभ्याम्
आव्यैः
चतुर्थी
आव्याय
आव्याभ्याम्
आव्येभ्यः
पञ्चमी
आव्यात् / आव्याद्
आव्याभ्याम्
आव्येभ्यः
षष्ठी
आव्यस्य
आव्ययोः
आव्यानाम्
सप्तमी
आव्ये
आव्ययोः
आव्येषु
 
एक
द्वि
बहु
प्रथमा
आव्यः
आव्यौ
आव्याः
सम्बोधन
आव्य
आव्यौ
आव्याः
द्वितीया
आव्यम्
आव्यौ
आव्यान्
तृतीया
आव्येन
आव्याभ्याम्
आव्यैः
चतुर्थी
आव्याय
आव्याभ्याम्
आव्येभ्यः
पञ्चमी
आव्यात् / आव्याद्
आव्याभ्याम्
आव्येभ्यः
षष्ठी
आव्यस्य
आव्ययोः
आव्यानाम्
सप्तमी
आव्ये
आव्ययोः
आव्येषु


अन्याः