आवृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवृतः
आवृतौ
आवृताः
सम्बोधन
आवृत
आवृतौ
आवृताः
द्वितीया
आवृतम्
आवृतौ
आवृतान्
तृतीया
आवृतेन
आवृताभ्याम्
आवृतैः
चतुर्थी
आवृताय
आवृताभ्याम्
आवृतेभ्यः
पञ्चमी
आवृतात् / आवृताद्
आवृताभ्याम्
आवृतेभ्यः
षष्ठी
आवृतस्य
आवृतयोः
आवृतानाम्
सप्तमी
आवृते
आवृतयोः
आवृतेषु
 
एक
द्वि
बहु
प्रथमा
आवृतः
आवृतौ
आवृताः
सम्बोधन
आवृत
आवृतौ
आवृताः
द्वितीया
आवृतम्
आवृतौ
आवृतान्
तृतीया
आवृतेन
आवृताभ्याम्
आवृतैः
चतुर्थी
आवृताय
आवृताभ्याम्
आवृतेभ्यः
पञ्चमी
आवृतात् / आवृताद्
आवृताभ्याम्
आवृतेभ्यः
षष्ठी
आवृतस्य
आवृतयोः
आवृतानाम्
सप्तमी
आवृते
आवृतयोः
आवृतेषु


अन्याः