आवरण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवरणः
आवरणौ
आवरणाः
सम्बोधन
आवरण
आवरणौ
आवरणाः
द्वितीया
आवरणम्
आवरणौ
आवरणान्
तृतीया
आवरणेन
आवरणाभ्याम्
आवरणैः
चतुर्थी
आवरणाय
आवरणाभ्याम्
आवरणेभ्यः
पञ्चमी
आवरणात् / आवरणाद्
आवरणाभ्याम्
आवरणेभ्यः
षष्ठी
आवरणस्य
आवरणयोः
आवरणानाम्
सप्तमी
आवरणे
आवरणयोः
आवरणेषु
 
एक
द्वि
बहु
प्रथमा
आवरणः
आवरणौ
आवरणाः
सम्बोधन
आवरण
आवरणौ
आवरणाः
द्वितीया
आवरणम्
आवरणौ
आवरणान्
तृतीया
आवरणेन
आवरणाभ्याम्
आवरणैः
चतुर्थी
आवरणाय
आवरणाभ्याम्
आवरणेभ्यः
पञ्चमी
आवरणात् / आवरणाद्
आवरणाभ्याम्
आवरणेभ्यः
षष्ठी
आवरणस्य
आवरणयोः
आवरणानाम्
सप्तमी
आवरणे
आवरणयोः
आवरणेषु


अन्याः