आवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवकः
आवकौ
आवकाः
सम्बोधन
आवक
आवकौ
आवकाः
द्वितीया
आवकम्
आवकौ
आवकान्
तृतीया
आवकेन
आवकाभ्याम्
आवकैः
चतुर्थी
आवकाय
आवकाभ्याम्
आवकेभ्यः
पञ्चमी
आवकात् / आवकाद्
आवकाभ्याम्
आवकेभ्यः
षष्ठी
आवकस्य
आवकयोः
आवकानाम्
सप्तमी
आवके
आवकयोः
आवकेषु
 
एक
द्वि
बहु
प्रथमा
आवकः
आवकौ
आवकाः
सम्बोधन
आवक
आवकौ
आवकाः
द्वितीया
आवकम्
आवकौ
आवकान्
तृतीया
आवकेन
आवकाभ्याम्
आवकैः
चतुर्थी
आवकाय
आवकाभ्याम्
आवकेभ्यः
पञ्चमी
आवकात् / आवकाद्
आवकाभ्याम्
आवकेभ्यः
षष्ठी
आवकस्य
आवकयोः
आवकानाम्
सप्तमी
आवके
आवकयोः
आवकेषु


अन्याः