आलोक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आलोकः
आलोकौ
आलोकाः
सम्बोधन
आलोक
आलोकौ
आलोकाः
द्वितीया
आलोकम्
आलोकौ
आलोकान्
तृतीया
आलोकेन
आलोकाभ्याम्
आलोकैः
चतुर्थी
आलोकाय
आलोकाभ्याम्
आलोकेभ्यः
पञ्चमी
आलोकात् / आलोकाद्
आलोकाभ्याम्
आलोकेभ्यः
षष्ठी
आलोकस्य
आलोकयोः
आलोकानाम्
सप्तमी
आलोके
आलोकयोः
आलोकेषु
 
एक
द्वि
बहु
प्रथमा
आलोकः
आलोकौ
आलोकाः
सम्बोधन
आलोक
आलोकौ
आलोकाः
द्वितीया
आलोकम्
आलोकौ
आलोकान्
तृतीया
आलोकेन
आलोकाभ्याम्
आलोकैः
चतुर्थी
आलोकाय
आलोकाभ्याम्
आलोकेभ्यः
पञ्चमी
आलोकात् / आलोकाद्
आलोकाभ्याम्
आलोकेभ्यः
षष्ठी
आलोकस्य
आलोकयोः
आलोकानाम्
सप्तमी
आलोके
आलोकयोः
आलोकेषु