आर्हत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्हतः
आर्हतौ
आर्हताः
सम्बोधन
आर्हत
आर्हतौ
आर्हताः
द्वितीया
आर्हतम्
आर्हतौ
आर्हतान्
तृतीया
आर्हतेन
आर्हताभ्याम्
आर्हतैः
चतुर्थी
आर्हताय
आर्हताभ्याम्
आर्हतेभ्यः
पञ्चमी
आर्हतात् / आर्हताद्
आर्हताभ्याम्
आर्हतेभ्यः
षष्ठी
आर्हतस्य
आर्हतयोः
आर्हतानाम्
सप्तमी
आर्हते
आर्हतयोः
आर्हतेषु
 
एक
द्वि
बहु
प्रथमा
आर्हतः
आर्हतौ
आर्हताः
सम्बोधन
आर्हत
आर्हतौ
आर्हताः
द्वितीया
आर्हतम्
आर्हतौ
आर्हतान्
तृतीया
आर्हतेन
आर्हताभ्याम्
आर्हतैः
चतुर्थी
आर्हताय
आर्हताभ्याम्
आर्हतेभ्यः
पञ्चमी
आर्हतात् / आर्हताद्
आर्हताभ्याम्
आर्हतेभ्यः
षष्ठी
आर्हतस्य
आर्हतयोः
आर्हतानाम्
सप्तमी
आर्हते
आर्हतयोः
आर्हतेषु


अन्याः